________________
॥ २९१ ॥
तलपज्जलंतजालाजालकरालाए कुंभीए ॥५३॥ सुणएहि खंडखंडीकिजंतो कुंभिपागओ स मओ। नरयंमि समुप्पन्नो, सहेइ तिउपदेशमाला- व्वाओ वियणाओ ॥ ५४॥ चिरकालं परियाय, पालित्ता कालगायरियपहुणो। अणुपत्ता देवत्तं, अवितहवाई अवाएवि ॥ ५५ ॥ IN| यथावस्थित विशेषवृत्तौ||॥ इति सत्यवचनोपरि कालिकाचार्य-असत्ये तुरुमिणिदत्तकथा ।
धर्ममकथने ___अधुना गाथाभावार्थः-जीवितमपि 'पण'-मूल्यं कृत्वा जीवितमपि व्ययनीयं-विधायेत्यर्थः । —तुरुमिन्यां' नगर्यां दत्तस्तु
मरिचिरुमिनीदत्तस्तस्य पुरत इति गम्यते ॥ कालकाचार्येण शरीरमपि त्यक्तं स्वाभिप्रायेण न तु त्यक्तमेव । न च नैव भणितं तद्भयाद
बोधिनाशः। धर्मसंयुक्तं ' यज्ञाः स्वर्गादिफला' इत्यादि । तदभिप्रेतं-सावद्यमित्यर्थः ॥ १०५ ।। यस्त्वधर्मसंयुक्तं कथयेत्तदोषं दृष्टान्तेनाहफुडपागडमकहतो, जहट्ठिअं बोहिलाभमुवहणइ । जह भगवओ विसालो, जरमरणमहोअही आसि ॥ १०६॥
यथावस्थित धर्म स्फुट-व्यक्तवर्णत्वात्प्रकटमगूढार्थत्वादकथयन् ‘बोधिलाभं' प्रेत्य जिनधर्मप्राप्तिरूपमुपहन्ति, परलोके जिनधर्म | न लभत इत्यर्थः । 'जह भगवओ' इत्यादिना दृष्टान्तः स्पष्टः। तत्कथासंक्षेपश्चावश्यकगाथाप्रायो(न्तो)ऽयं यथा
इह नाहिरायजाओ, भयवं संजायकेवलालोओ। समवसरणंमि चउहा, संघमविग्घं पयट्टिसु ॥ १ ॥ पंच य पुत्तसयाई भरहस्स सत्त नत्तुयसयाई । सयराहं पव्वइआ, तंमि कुमारा समोसरणे ॥२॥ दळूण कीरमाणि, महिमं देवेहिं खत्तिओ मिरिई। सम्मत्तलद्धबुद्धी, धम्म सोऊण पव्वइओ ॥ ३॥ सामाइयमाईये एकारसमाउ जाव अंगाओ। उज्जुत्तो भत्तिगओ, अहिजिओ सो गुरुसगासे ॥४॥ निसियतरवारिधारातिव्वं सव्वं तवेइ तवमगं । अहियासइ अइदूसहबावीसपरिसहप्पसरं ॥५॥ अह अन्नया कयाई, गिम्हे उण्हेण परिगयसरीरो। अण्हाणएण चइउं, इमं कुलिंगं विचिंतेइ ॥६॥ मेरुगिरिसमभारो, नहु मि समत्थो मुहुत्तमवि वोढुं । सामन्नए गुणे गुणरहिओ अयं संसारमणुकंखी ॥ ७॥ पडिवन्नं पव्वजं, वज्जितो अह कह न लज्जामि । पारेमि न पालेउं च ता गई का महेयाणिं ॥८॥ एवमणुचिंतयंतस्स, तस्स नियगा मई समुप्पन्ना । लद्धो मए उवाओ, जाया
peroenpeecemecoucces
DORCCCCCCCCCCCROCODE..