SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ P उपदेशमालाविशेषवृत्तौ| ॥२८९॥ occveezenecaeezoescrewerezaroo | मग्गो पावस्स एसोत्ति ॥ १७ ॥ तथा चोक्तम्-प्राणी प्राणितलाभेन, यो राज्यमपि मुश्चति । तद्वधोत्थमघं सर्वोर्वीदानेऽपि न शाम्यति ॥ १८ ॥ वने निरपराधानां, वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी, विशिष्येत कथं शुनः ॥ १९ ॥ दीर्यमाणः कुशेनापि, यः स्वाङ्गे हन्त दूयते । निर्मन्तून् स कथं जन्तून्नन्तयेन्निशितायुधैः ॥ २०॥ निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो 10 दत्तराज्ञोः धृतिम् । समापयन्ति सकलं, जन्मान्यस्य शरीरिणः ॥ २१ ॥ म्रियस्वेत्युच्यमानोऽपि, देही भवति दुःखितः। मार्यमाणः प्रहरण- 10 यचविषयक रुणैः स कथं भवेत् ॥ २२ ॥ श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च, सप्तमं नरकं गतौ ॥ २३ ॥ नरगाइ- 10 प्रश्नोत्तराणि । दुग्गदुग्गइ-दुक्खफलं दुग्गय सुणेऊण । पुण नरवइणा वुत्तं, फलमुप्फालेसु जन्नाणं ॥ २४ ॥ पाणप्पहाणपज्जन्तमप्पणो पेच्छिरो वि वसणमिओ। भणइ गुरु पसुहिंसाए, होइ जन्ने फलं नरओ ॥ २५ ॥ अइसयपओसआवेसविवसचित्तो भणइ तो दत्तो । वेए विहिया हिंसा मामग पावाय नो होइ ॥ २६ ।। यत उक्तम्-यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥ २७ ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा। यज्ञार्थं निधनं प्राप्ताः, प्राप्नुवन्त्युञ्छिति पुनः ॥२८॥ मधुपर्के च यज्ञे च, पितृदेवतकर्मणि । अत्रैव पशवो हिंस्या-नान्यत्रेत्यब्रवीन्मनुः ॥२९।। एष्वर्थेषु पशून्हिसन् , वेदतत्त्वार्थविद्विजः। आत्मानं च पशुंश्चैव, गमयत्युत्तमां गतिम् ॥ ३० ॥ अत्राह कालकाचार्यो, हिंसा संक्लेशतो भवेत् । किं पापं रक्षितुं दत्त !, वेदवाक्येन शक्यते ।। ३१ ॥ यदुक्तम्-ये चक्रुः क्रूरकर्माणः, शास्त्रं हिंसोपदेशकम् । क्व ते यास्यन्ति नरके, नास्तिकेभ्योऽपि नास्तिकाः ॥ ३२ ॥ वरं वराकचार्वाको, योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छमछन्नं रक्षो न जैमिनिः ॥ ३३ ॥ देवोपहारव्या जेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा, घोरान्ते यान्ति दुर्गतिम् ॥३४॥ शमशीलदयामूलं, हित्वा धर्म जगद्धितम् । | | अहो हिंसाऽपि धर्माय, जगदे मन्दबुद्धिभिः ॥ ३५॥ किंच-स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः, स्वर्गश्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । | ॥२८९॥ आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः, स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ॥३६॥ CodeezermometermeDr.ME
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy