________________
उपदेशमालाविशेषवृत्तौ
॥ २८८॥
चार्यः ॥ १०४ ।। मनःप्रह्लादनं च सत्यवचनैरेव कार्य न पुनरसत्यं प्रियमपि वक्तव्यम् । तदुक्तम्-" सत्यं ब्रूयात्प्रियं ब्रूयान ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ।।" येन च प्राणात्ययेऽप्यसत्यं प्रियमपि न भाषितं तं कालिकाचार्य-
IN कालिकाचार्य
का दृष्टान्तत्वेनाह–“जीयं” गाहा । कथितायां कथायां गाथार्थः सुज्ञातो भवति सैवं तावदुच्यते
| दत्तराज्ञोः तुरुमिणिपुरीए, राया जियसत्तू आसि आससिक्खविऊ । छकम्मकारगो कालगो त्ति अन्नो वि विप्पवरो ॥१॥ जिणधम्म
| यज्ञविषयक
प्रश्नोत्तराणि। पडिबुद्धो, पडिवज्जियपारगामिपव्वजं । सविसेससुयाहारो, कालगसूरि त्ति सो जाओ ॥२॥ भइणीए तस्स रुहाए, अस्थि दत्तो त्ति दुम्मइपुत्तो। जूयपसंगी मज्जाइ, लालसो बालिसो य सया ॥ ३ ॥ पिउणा परिहीणो वणगउ व्व स निरंकुसो निरासंको। जियसत्तमेगचित्तो, निच्चं ओलग्गिउं लग्गो ॥४॥ तेणेसो दंडेसो, पयंडदंडो कओ तओ तेण । निद्धाडियजियसत्तं, समग्गमगीकयं रजं ।। ५ ।। नर-नारि-तुरंगम-गावि-मेहपमुहा बहू महाजन्ना । बहुधणवएण तेणं, जट्ठा पाविदृचिट्टेण ॥६॥ भयवं कालगसूरी, कयाइ सुविहियविहारचरियाए । तुरुमिणिपुरीए पत्तो, ठिओ सुहं बाहिरुज्जाणे ॥ ७ ॥ विनाय तदागमणा, रुद्दा दत्तं सपुत्तमाह निवं । तुह माउलगो कालगसूरी वच्छेह पत्तो त्ति ॥ ८॥ भत्तिभरनिब्भरंगी, ता भाउगवंदिगा गमिस्समहं । गच्छेसु । वच्छ ! हच्छं, तुमंपि पणमेसु माउलगं ॥९॥ जणणीमहावरोहप्परोहओ पट्टिओ स दुटुप्पो। मिच्छद्दिढी वंदित्तु, दव्वओ अग्गओ होउं ॥ १०॥ उवविट्ठो अइधिट्टो, विसुद्धसद्धम्मदेसणाऽवसरे । पुच्छइ समच्छरो मे किं, जन्नाणं फलं कहसु ॥ ११ ॥ गुरुश्चिन्तितवान्–“सन्मार्गदेशना पुंसां, प्रायः कोपाय सम्प्रति । निर्खननासिकस्येव, सद्रूपादर्शदर्शनम् ॥ १२ ॥" ततः-भणइ गुरू पुच्छसि, धम्ममम्ममेयं कहेमि निव ! सुणसु । ' अप्पाणे व्व परंमि वि, पीडाचाओ महाधम्मो' ॥ १३ ॥ उक्तं च'आत्मवत्सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् ॥ १४ ॥ पङ्गु-कुष्ठि-कुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां, हिंसा संकल्पतस्त्यजेत् ।। १५ ।। सम्गो अपवग्गो वा, धम्मस्स फलं ति नत्थि संदेहो।
||२८८॥ पुच्छइ पुणो वि दत्तो, कहसु फलं कितु जन्नाणं ॥१६।। भणियं गुरूहि पावस्स, पुच्छसे कि सरूवमक्खेमो। हिंसामुसाइवग्गो,