________________
उपदेशमालाविशेषवृत्तौ
॥ २८७ ॥
|"
" आलोला चपला नु किन्तु महिमहावका मृगारेर्नखश्रेणिः किन्तु न वै निकामविषमा किं काललीलाननाः । हेला प्राणहरी हलाहललता किं नाम नैवं भवेत्, केयं तर्हि समस्तदूषणखनिर्योषा तदस्यै नमः ॥ ४६ ॥ तहवि अपओसमाणो, मणसा वि धीरिमाधरो । सयमारोविय सव्वे, अणुव्वए अणसणं कुणइ ॥ ४७ ॥ पंचनमोक्कारपरो, आलोइय-निंदियाइयारो य । खामइ समग्गजंतूण, सुहमथूलाऽवराहपए ॥ ४८ ॥ मरिऊणं सोहम्मे चउपलियाऊ सुरो समुप्पन्नो । नामेण सूरियाभो, सुसरिसनामे विमाणमि ।। ४९ ।। दिव्वाई कामभोगाई, भुंजए तत्थ अच्छरिच्छाए। तित्थेससमोसरणे, सुणेइ वक्खाणमणवरयं ॥ ५० ॥ आमलकप्पाए पुरीए, एगया सामिवद्धमाणस्स । रइयंमि समोसरणे, स एइ सव्वाए रिद्धीए ॥ ५१ ॥ पणिवाय पुव्वमेवं देवं विन्नवइ नाह ! दंसेमि । नियनवनट्टारंभ, गोयमपमुहाण साहूणं ॥ ५२ ॥ तित्थयरे तूसिणीए, चिते उट्ठऊण तुट्ठो सो । पहुणो पुरो पयट्टइ, विसट्टनिप्पट्टनट्टविहिं ॥ ५३ ॥ अह पडिगओ जहागयमेसो सामिं पुणो पणमिऊणं । तत्तो चुओ विदे, सिज्झिस्सइ सुक्कझाणाओ ॥ ५४ ॥ इति चित्रसारथिनिमन्त्रितकेशिगणधरेण प्रतिबोधितप्रदेशिनृपतिकथा ||
नरयगइगमणपsिहत्थए कए तह पए सिणा रण्णा । अमरविमाणं पत्तं तं आयरिअप्पभावेणं ॥ १०३ ॥ धम्मम एहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पल्हायेतो य मणं, सीसं चोएई आयरिओ ॥ १०४ ॥ जी काउण पणं, तुरमिणिदत्तस्स कालिअज्जेणं । अविअ सरीरं चत्तं न य भणिअमहम्मसंजुत्तं ॥ १०५ ॥ अमुमेवार्थमाह - ' नरकगतिगमने ' ' पडिहत्थए ' - परिपूर्णे तथा नास्तिक्यादिप्रकारेण कृतेऽपि कर्म्मणीति शेषः । ' प्रदेशिना राज्ञा' यदमरविमानं प्राप्तं तत्प्रसिद्धं सूर्याभं नाम तत्केश्याचार्यमाहात्म्येनैव ॥ १०३ ॥ ततः सुशिष्येणाऽऽचार्य आराधनीयस्तेनापि शिष्यो यथाशिक्षणीयस्तथाह - " धम्म ” गाहा । धर्ममयैर्निरवद्यत्वादतिसुन्दर वचनदोषातिक्रान्तत्वात्कारणगुणोपनीतेः कारणं स्वकीयप्रयोजनं, गुणाः शिष्यमाणस्य ज्ञानभाजनतादयस्तै रुपनीतानि-युक्तानि यानि वचनानि तेर्मनः पह्लादयन्निव शिष्यं शिक्षयत्या
गुरुपर्युपा
स्तिफले
प्रदेशिनृप
दृष्टान्तः ।
।। २८७ ।।