________________
उपक्रमः।
bepependezzaeezzeroecommeeze
प्रागल्यावणिंतमहत्वभाज उपदेशमालाप्रकरणस्य दोघट्टीसंज्ञया प्रथिता विशेषवृत्तिर्खलु १११५० श्लोकप्रमिता इमैः विद्वन्मतल्लजैः श्रीरत्नप्रभसूरीन्द्रः वि. सं. १२३८ वर्षे माघमासेऽश्वावबोधतीर्थरुपश्रीभृगुकच्छे आबालवृद्धविद्वदङ्गनामुपयोगिनकदृष्टान्तप्रचुरा परमभावकरुणाईचेतसा निरमायि । इमे हि रत्नप्रभाचार्याः अतीव सूक्ष्मप्रज्ञा तार्किकोत्तंसा विद्वद्गणप्रष्ठवर्याश्चासन्निति खलु वादिदेव सूरिमिः स्याद्वादरत्नाकरे (पृ. ५१)
__ 'किं दुष्करं भवतु तत्र मम प्रबंधे, यत्रातिनिर्मलमतिः सतताभिमुखः ।
भद्रेश्वरः प्रवरसूक्तिसुधाप्रवाहो, रत्नप्रभश्च भजते सहकारिभावम् ।।' इत्युल्लेखेन निष्ठङ्कितं निस्संशयमिति मे मतिः। श्रीरत्नावतारिकापञ्जिकायां श्रीरत्नशेखरसूरिभिरपि 'xxxश्रीरत्नप्रभसूरिभिः.' श्लोकेनैतवृत्तिविधातृणां महत्त्वं व्यञ्जितम् । “प्रज्ञातः पदवेदिभिः स्फुटदृशा सम्भावितस्तार्किकैः, कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः । दुर्वाद्यकुशदेवसूरिचरणाम्भोजद्वयीषट्पदः, श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधावृत्तिकाम्॥" रत्नावतारिकाप्रान्तमागीयेनतेन श्लोकेन मिथ्यामदाप्लावितवाग्विसरशङ्कालेशोद्भावना कार्या, यथायथं माध्यस्थ्यवृत्त्या रत्नावतारिकागतसुरम्यसाहित्यिकपदपद्धति-गहनपदार्थनिरूपणस्वरसवाहिशैलिप्रभृतिसमीक्षणेन प्रमाणीकृतवैदुष्यवत ग्रन्थकृतो यथार्थोक्तिमत्त्वाव्याघातात् ।
एतेषां रत्नप्रभसूरीणां जन्मादि प्रामाणिकसाधनानुपलब्धेरज्ञातचर एव, वस्तुतः महाभागपुरुषोत्तंसानां मौलिकशक्तिविकासरुपनानाविधसत्कार्यजातं तद्गुणगानमेव चातिशयेन प्रथितं भवति, अत एव नानाविधेषु सैद्धान्तिकग्रन्थेषु श्रीमतां रत्नप्रभसूरीणां विद्वत्त्वमेतद्विरचितप्रस्तुतवृत्तेश्च प्रामाणिकत्वं ख्यापयमाना विविधा उल्लेखा दृश्यन्ते, तथाहि :-श्रीकुलमण्डनसूरिप्रणीतश्रीविचारामृतसारसङ्ग्रहे (२३ पत्रे) "xxxउपदेशमालावृत्तौ xxx श्रीरत्नप्रभसूरिकृतायामेवमर्थोऽस्ति xxx" तथा चाग्रे (२७ पत्रे) चतुर्दश्यां पाक्षिकस्य नैकशास्त्रसम्मततां दर्शयद्भिः xxx “श्रोरत्नप्रभसूरिभिरुपदेशमालावृत्तौ” इति शब्दरपि प्रस्तुतवृत्तेः विशिष्ठत्त्वं ख्यापितम् । अन्यच्च
DemocroeDERecene
।। ३७ ॥