________________
उपदेशमालाविशेषवृत्तौ
॥ २८४ ॥
लावी ' एवं वयमाणा विहरह । ” ते सवहसाविया संता कालगयं जाणित्ता वसहीए दुवारं ठइत्ता सावत्थि लिहित्ता लज्जता सव्वं करेंति । गोसालो वि कालगओ संतो अच्चुए कप्पे उक्कोसठिई देवो जाओ । तओ सामी सावत्यीओ मिंढियगामं गओ गोयमेण पुच्छिओ गोसालो सग्गाओ चुओ कहिं उववज्जिहित्ति । सामी सव्वं कहेइ - जहा पन्नतीए गोसालए । सामी छण्हमासाणमंते रेवई विहराविओसहेण पउणसरीरो संजाओन्ति ॥ इतिसुनक्षत्रसर्वानुभूतिकथा ॥ १०० ॥ एवं सुविनेयस्य गुरौ भक्तिमुपदश्य के नामैवं गुरुभक्ता भवेयुरित्याह
,
पुणेहिं चोइआ पुरक्खडेहिं सिरिभायणं भविअसत्ता । गुरुमागमेसिभद्दा, देवयमिव पज्जुवासंति ॥ १०१ ॥ बहुसुक्खसयसहस्सान दायग मोअगा दुहसयाणं । आयरिआ फुडमेअं, केसिपएसी अ (व) ते हेउ ।। १०२ ।। — पुण्यैः ’ पुराकृतैः ‘ प्रेरिताः सत्त्वा प्राणिनो देवतामिव परमात्मानमिव गुरुपर्युपासित इति सम्बन्धः । इहलोके साम्राज्यप्राप्त्यादिना चारित्र समृद्ध्यादिना च श्रियां भाजनं भूत्वा, परलोके च ये ' आगमिष्यद्भद्रा ' - आसन्नमोक्षकल्याणास्त एव एवंविधा भवन्तीत्यर्थः ।। १०१ ॥ किमित्येवं सुविनेयैर्गुरवः पर्युपासनीयाः ॥ उच्यते यतः - " बहुसोक्ख " गाहा ' बहूनां सौख्यलक्षाणां दायका मोचकाध दुःखशतानामाचार्या भवन्ति । 'स्फुट' मेतत्प्रकटोऽयमर्थो यतस्ततो गुरुपर्युपास्तिः कार्येति । अत्र ये येषां सुखदायका दुःखमोचकाच तत्रोभयत्रापि दृष्टान्तमाह – ' केसि पएसि अ ते उत्ति' । केशि:- प्रदेशी चेति तौ प्रसिद्धो हेतू । हेतुतोऽर्थं गमयत इति हेतुदृष्टान्तावित्यर्थः ॥ १०२ ॥ यथा
सेयवियाए पुरिए, एसि राया असि सुपसिद्धो । सूरियकंता कंता, कंता पुण से ससंकमुही ॥ १ ॥ सूरियकंतो पुतो, अमञ्चमंडलसिरोमणी तह य । सुसरलचित्तो चित्तो त्ति, आसि मंती महंतगुणो ॥ २ ॥ स कयाइ पएसि नरेसरेण जियसत्तुरायपासंमि । सावत्थीए पुरीए, केण वि अद्वेण पट्टविओ ॥ ३ ॥ सिरिपासाऽवचिज्जो, पत्तो केसि त्ति गणहरो तत्थ । चउदसपुव्वी
गुरुपर्युपातिफले
प्रदेशिनृप
दृष्टान्तः ।
॥ २८४ ॥