________________
तओ एवं वुत आरोवेइ । समणा
जमेसो गोसालो मंखलिपुत्तो मज्झ चेव अंतेवासी मए चेव सिक्खिओ त्ति । तओ महावीरं उच्चा(ल्ला)वयाहिं आउसणाहिं निब्भच्छणाहिं उपदेशमालानिभच्छित्ता एवं वयासी, जहा-नदोसि विणदोसि अज न भवसि । तओ महावीरस्स अंतेवासी सव्वाणुभूइनामेणं अणगारे
I| गुरुभक्तिविशेषवृत्तौ| | धम्मायरियाणुरागेण एयमद्रमसहमाणे उवागम्म तं एवं वयासी जहा नट्ठोसि विणट्रोसि-हं भो गोसालया! तुमं भगवया चेव
| रागे सुनक्षत्र ॥ २८३ ॥ पव्वाविओ सिक्खविओ तस्स चेव मिच्छं विप्पडिवन्नो । तओ तेणेवं वुत्तो संतो आसुरुत्तो सव्वाणुभूइमणगारं भासरासी करिसु ।
IN सर्वानुभूतिहा तओ सो सहस्सारे कप्पे उक्कोसठिई देवो जाओ। तओ चुओ समाणो महावीदेहे सिज्झिहिइ । दोच्चंपि समण भयवं महावीर
कथा । उच्चावयाहिं आउसणाहिं आउसइ । तओ महावीरस्स अंतेवासी सुनक्खत्तो नाम अणगारो तेण धम्मायरियाणुरागेणं एयमद्रं असहमाणो सव्वाणुभूइ व्व भणिउमाढत्तो। तओ एवं वुत्तो समाणो गोसालो आसुरुत्तो सुनक्खत्तं तेउलेसाए परितावेइ । तओ सो महावीरं तिक्खुत्तो वंदइ नमसइ सयमेव पंच महव्वयाई आरोवेइ। समणा समणीओ खामेइ । आलोइय पडिकतो कालगओ संतो अच्चुए कप्पे उकोसठिईओ देवो जाओ। तओ चुओ महाविदेहे सिज्झिहिइ । तओ सो गोसालो महावीरं पुणो वि आओसइ । तओ महावीरो तमेवं वयासी-जहा गोसालो तुम मए चेव पव्वाविओ मुंडाविओ बहुस्सुई कओ, ममं चेव मिच्छं विप्पडिवन्नो, तओ एवं वुत्तो समाणो आसुरुत्तो भगवओ दाहटाए सरीरगंसि तेयं निसिरइ । तं च भगवओ नोपक्कमइ आयाहिणपयाहिणं करेत्ता तमेव गोसालसरीरं दहमाणे अंतो अणुपविट्ठे । तओ गोसालो भयवं एवं वयासी-तुमं कासवा अंतो छण्डं मासाणं पित्तजरपरिगयसरीरे सरीरवोकंतीए छउमत्थो चेव कालं करिस्ससि । तओ भयवं एवं वयासी-अन्नं अन्नाई सोलसवासाई विहरिस्सामि तुमं पुण गोसाल ! अप्पणो चेव तेएणं अंतो सत्तरत्तस्स पित्तजरपरिगओ छउमत्थो चेव कालं करिस्ससि । तओ गोसालस्स सत्तरत्तंमि परिणममाणमि लद्धसम्मत्तस्स एयारूवं चित्तं जायं । " नो खलु अहं जिणो-केवली किंतु मंखलिपुत्तो समणघायगो।" तओ आजीविगथेरे सद्दावित्ता एवं वयासो-“नो खलु अहं जिणो केवली, किंतु महावीरो चेव तारिसो, तं तुम्भे ममं कालगयं जाणित्ता वामपाए सुंबेण बंधित्ता सावत्थीए बाहिं कड़ेमाणा, 'एस गोसालो अजिणो जिणप्पलावी अकेवली केवलीप्प
20ezezoenerceereezercene
ओसो गोसालो
HOIRemoracancerencamerpa