________________
उपदेशमालाविशेषवृत्तौ
| गुरुभक्तिः रागेसुनक्षत्रसर्वानुभूति
कथा ।
॥ २८२॥
creencameopaRCareereameezcoope
सइ वास परियाए आजीविगसंघपरिखुडे विहरइ । तस्संतिए कयाइ पासाऽवञ्चिज्जा इमे छदिसायरा आगया तं जहा-सेणो कलिंदो कणियारो अच्छिद्दो अम्गिवेसाणो अज्जुणो य । ते गोसालगस्स अटुंगमहानिमित्तं उवदिसंति ॥ तस्स निमित्तस्सुल्लोयमित्तणं गो. सालो सावत्थीए अजिणे जिणप्पलावी अकेवली केवलिप्पलावी जिणसई पगासेमाणे विहरइ । अन्नया तत्थ सामी समोसढो । परिसा निग्गया। धम्म सुणेऊण पडिगया। तओ भगवओ अंतेवासी इंदभूई छटुस्स पारणे भिक्खट्टाए सावत्थीए पविढे समाणे बहु जण अन्नमन्नस्स एवमाइक्खंतं सुणेइ । जहा धन्ना णं एसा सावत्थी नयरी जीसे दुवे जिणा केवली नियनियतित्थाई विस्थारिता विहति । तओ गोयमे एयमटुं सोचा भत्तपाणं गहाय भगवओ पडिदसित्ता भोत्तूण परिसाए एवं वयासी, इच्छामि गं भंते | गोसालस्स उट्टाणपारियावणियं सोउं। तओ सामिणा सव्वा कहिया, जहा आवस्सए उवसग्गेसु । तओ जं तं देवाणुप्पिया गोसालो जिणे केवलित्ति तं सव्वहा मिच्छा । जं पुण महावीरो जिणो केवलि तित्थयरेति तं सच्चति । तएणं से गोसालो एय मटुं बहुजणाओ सोचा, आसुरत्ते चंडकिए हालाहल कुंभकारी आगाराओ आजीवियसंघपरिखुडे बाहिं निग्गए समाणे सामिणो सीसं आणंदं नाम थेरं छटुपारणए भिक्खटाए पविट्ठ दळूणं एवं वयासी-हंहो आणंदा! इओ एहि, ताव सुणेहि मह वयणमेगं ।। | तव धम्मायरिए महावीरे मह पडिकूलभासी तं जइ एत्तो वि तहा चेव वइस्सइ, तओ तत्थागंतूण तं समगंपि भासरासी करिस्सामि, तुमं पुणेगं सारक्खिस्सामि । एयं नियधम्मायरियस्स कहिज्जासुत्ति । तओ आणंदो तेणेवं वुत्ते संते संकिए भीए, तत्तो
चेव निवत्तिऊण समणं महावीरं वंदित्ता सव्वं परिकहेइ । तं पभू णं भंते गोसालो भासरासिं करित्तए तओ (ताहे) भणियं सामिणा । समत्थे णं आणंदा गोसाले भासरासीकरित्तए, नो चेव णं अरहते भगवंते परियावणियं पुण तेसिपि करिजा । गोसालगतवतेयाओ अणंतगुणविसिटुतरा तवतेया अरहंताणं । खंतिक्खमा पुण अरहंता भवंति । ता गच्छ तुम आणंदा ! गोयमाइ समणाणं एयमढें कहेहि । मा णं तुम्हाण केए गोसालं धम्मियाए चोयणाए पडिचोएउ । तेण गंतुं तहेव ते सव्वे वुत्ता। तावच णं गोसालो जेणेव भगवं महावीरो तेणेव उवागम्म सामिस्स पुरओ ठिच्चा एवं वयासी । सुट्ठ णं कासवा तुमं ममं एवं वयासी ।
areermeeeesraeezeeroeezepoem
॥ २८२॥