________________
उपदेशमाला - विशेषवृत्तौ
॥ २८१ ॥
वि न पेक्खसे " ॥ २१ ॥ अवश्यं च चन्द्रगुप्तोत्तमेतन्न श्रुतमेवानेन – “ आर्याज्ञयैव मम लङ्घितगौरवस्य, बुद्धिः प्रवेष्टुमवनेविवरं प्रवृत्ता । ये सत्यमेव न गुरून् प्रतिमानयन्ति तेषां कथं नु हृदयं न भिनत्ति लज्जा ॥ २२ ॥ " मुणिनाहगुणावज्जियवंतरदेवी वियंभए तत्तो । नीयगुरुगुरुपरिभवपाव - कारिणो तस्स सिक्खकए ॥ २३ ॥ घोरंधयारदुस्सहसमीरदुव्वारवारिधाराहिं । वरिसंती तं सहसा, भेसइ भीमट्टहासेहिं ॥ २४ ॥ आउलचित्तो दत्तो, तो तायसु मं ति बाहरेइ गुरुं । गुरुणा भणियं मा एहि एएण मम्गेण || २५ || भणियमणेणं अंधे अंधारे पहु ! न किपि पेक्खामि । कहमागच्छामि तओ, परितायसु ताय ताय ! इओ || २६ || गुरुणा करुणारयणायरेण तो उब्भिऊण अंगुलियं । दीवपयासो व्व कओ, स कुसीसो चिंतइ तओ वि ||२७| धरइ निसाए पासे, दीवं एसोत्ति सूरिपयमूले । पत्तो दत्तो तत्तो वंतरदेवीए अणुसिट्ठो ॥ २८ ॥ खरफरुसादि गिराहिं, दुव्विणयतरुस्स तुज्झ हे पाव । कित्तियमेत्तं एयं, जं जीवसि अज्जवि वराय ! ॥ २९ ॥ जं परलोए होही, सुमहासत्ताण पत्ततत्ताण । सुगुरुण परिभवाओ को तं वोत्तुं पि पारेइ ॥ ३० ॥ इय अणुसिट्टो सो जायतिव्वअणुतावतावियअप्पाणो । पणमिय खामिय सामिं, पायच्छितं पवज्जिसु ॥ ३१ ॥ इति गुरुपरिभवकारिदत्तसाधुकथा ॥ इत्थं दुर्विनेयदुर्विनयं दत्तदृष्टान्तेनाभिधाय सुविनेयभतिरागं सुनक्षत्रदृष्टान्तेनाह
आयरिअभत्तिरागो, कस्स सुनक्खत्तमहरिसी सरिसो । अवि जीविअं ववसिअं, न चैव गुरुपरिभवो सहिओ || १००||
इह 'रागः ' - स्नेह उच्यते स च कान्तां प्रति प्रेमरागः, आराध्यं प्रति पुनः भक्तिरागोऽभिधीयते, ततश्वाचार्यविषयो भक्तिरागः, कस्य ' सुनक्षत्रमहर्षेरिव ' स्यान्न कस्यचित्प्रायेणेत्यर्थः । यतस्तेन 'जीवितमपि व्यवसित' मन्तं नीतं त्यक्तमित्यर्थः । 'नैव पुनर्गुरुपरिभवः' - स्वाचार्य तिरस्कारः ' सोढः ' - क्षान्तः । कथानकं तुः—
सावत्थिनयरीए हालाहलाए कुंभकारीए । कुंभकारावणंसि जिणोवएससंसाहियतेउलेसे गोसाले नामं मंखलिपुत्ते चउवी
गुरुपरिभवकारिदत्तसाधु
कथा
॥ २८१ ॥