________________
उपदेशमालाविशेषवृत्तौ|
॥२७९॥
creenomenomercareer
मित्याह-'कार्य' यत्तथाविधाभिधाने प्रयोजनं तत्त एव गुरवो जानन्ति विशिष्टतरज्ञानत्वात् । 'तु' शब्दादिच्छेति भणित्वा
16 विनितशिष्यक्रियया तथैव निर्वाहणीयम् ॥ ९४ ॥ तथा-" कारणविऊ" गाहा उत्तानार्था । 'कारणविदो'-निमित्ततत्त्वज्ञाः ॥ ९५ ॥ एवं कारिणो गुणमाह-"जो गिन्हइ" गाहा । एषाऽपि तथैव ॥ ९६ ।। कीदृशाः पुनः शिष्याः गुरुवचनग्राहकाः स्युरित्याह
गुणाः। " अणुवत्तगा” गाहा । ' अनुवर्त्तका '-अनुकूलवृत्तयो विनीताः कृत्यकारिणः । 'बहुक्षमा '-निगृहीतक्रोधाः। 'नित्यभक्तिमन्तः' सदैव गुरौ चेतसा प्रतिबद्धा 'गुरुकुलवासिनः' स्वगुरुगच्छसेविनः । 'अमोचकाः'-श्रुतग्रहणार्थमाचार्यान्तरान्तिकं गता अपि ग्रन्थे समाप्तेऽपि न झटिति तं मुश्चन्ति । 'धन्याः '-पुण्यभाज: 'शिष्या' इत्येवं 'सुशीला' भवन्ति स्वपरयोः समाधिजनकत्वादिति ॥ ९७ ॥ एवं सुशीलस्य माहात्म्यमाह-" जीवंतस्स" गाहा । एवं सगुणस्य जीवतोऽत्र भवेश्वशःकीर्तिश्च स्यात् । एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः ॥ यद्वा-दानपुण्यकृता कीर्तिः, पराक्रमकृवं यशः। दानमत्राभयज्ञानादीनामर्पणम् । पराक्रमो-ऽन्तरबारागादिविजयः । तथा 'मृतस्य सतः परभवे धर्मः' तद्भवकृतस्यापि धर्मस्य प्रायेण 'परभवे' सुदेवत्वादिरूपेण विपाकजनकत्वात्तद्विपाकोऽपि कार्ये कारणोपचाराद्धर्म उक्तः, स च परभवे एव स्यात् , एवं सगुणस्य माहात्म्यमुक्त्वा निर्गुणस्य वैपरी| त्यमाह-“ निग्गुणस्स य” इत्यादि सुगमम् ।। ९८ ॥ तदेवं सुविनेयदुर्विनेययोर्गुणदोषान् प्रतिपाद्य इदानी विशेषतो दुर्विनेयदोपानेव दृष्टान्तेनाह-"वुड्ढावाने वि" गाहा । इह वृद्धो वर्षसप्तरुपरि गृह्यते, आसमन्तात् जवाबलपरिक्षीणतया चतुर्मासमासाद्यतिक्रमेण वसनं वृद्धा वासस्तस्मिन्नपि स्थितमास्तामनियतविहारिणमित्यपिशब्दार्थः । अथवा 'ग्लान' रोगग्रस्तमपवापदे वर्तमानमिति गम्यते । 'गुरुं परिभवन्ति'-न्यत्कुर्वन्ति मन्दबुद्धयः, केन-धर्मविमर्शकेन । वयं धार्मिका निरतिचारत्वादयं तु न तथा सातिचारत्वादेवंविधकुत्सितविकल्पेनेत्यर्थः । तदपि सुस्थितं मन्यतयाऽपि क्रियमाणं गुरुपरिभवनम् , आस्तां निरुपाधिदुर्विनीततयेत्यपेरर्थः । किमित्याह-दुःशिक्षितं'-दुरभ्यस्तं कुगतिहेतुत्वाद् दुष्टचेष्टितमित्यर्थः । किंवत् परिभवन्तीत्यत्र दृष्टान्तमाह- दत्तवत् ।
|॥२७९॥ तत्कथा चेयम्
DeepeperocoCRememe
इह वृद्धो वर्षमारणमित्यपिशब्दार्थः । वयं धार्मि