SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला-0 विशेषवृत्तौ विनितशिष्यगुणाः। ॥ २७८ ॥ Deceezooomerceimerozole ॥ अथ द्वितीयखण्डम् ॥ जो चंदणेण बाई, आलिंपइ वासिणा वि तच्छेइ । संथुणइ जो अ निदइ, महरिसिणो तत्थ समभावा ॥१२॥ सिंहगिरिसुसीसाणं, भदं गुरुवयणसद्दताणं । वयरो किर दाही वायणत्ति न विकोविअं वयणं ॥ ९३ ॥ मिण गोणसंगुलीहि, गणेहि वा दंतचक्कलाई से । इच्छंति भाणिउणं, (माणियव्वं) कजं तु त एव जाणंति ॥ ९४ ॥ कारणविऊ कयाई, सेयं कार्य वयंति आयरिया। तं तह सद्दहिअव्वं, भविअव्वं कारणेण तहिं ॥१५॥ जो गिण्हइ मुरुवयणं, भणंतं भावओ विसुद्धमणो। ओसहमिव पीजतं, तं तस्स सुहावहं होइ ॥ ९६ ॥ अणुवत्तगा विणी, बहुखमा निच्चभत्तिमंता य । गुरुकुलवासी अमुई, धना सीसा इह सुसीला ॥ ९७ ॥ जीवंतस्स इह जसो, कित्ती य मयस्स परभवे धम्मो। मुगुणस्स य निग्गुणस्स य, अजसोऽकित्ती अहम्मो य ॥ ९८॥ वुड्ढावासे वि ठियं, अहव गिलाणं गुरुं परिभवति । दत्तुव्व धम्मवीमंसएण दुस्सिक्खियं तंपि ॥ ९९ ॥ पुनः सामयिकमेव पुरस्कुर्वन्नाह-" जो चंदणेण" गाहा व्यक्ता । नवरं पूर्वार्द्धन शारीरावुपकारावुक्तावुत्तरार्द्धन तु मानसाविति ॥ ९२ ॥ समभावता च गुरूपदेशात्प्रायेण स्यादतस्तद्ग्राहिणामुपबृहणं कुर्वन्नाह-" सीहगिरि" गाहा स्पष्टा । प्राग्वनस्वामिकथया विस्तारितार्थत्वात् ॥ ९३ ॥ किंच-" मिण " गाहा । 'मिमीष्व' कियत्प्रमाणोऽयमिति, कं 'गोनसं '-सर्पविशेष स्वा. गुलिभिः संशब्दस्य द्विरावृत्तिः । यद्वा "गोणसे" ति लुमविभक्तिनिर्देशः। ततोऽकारेण स्वरे स्वरस्य लोपे सन्धिरिति, यदि गुरवो ब्रू युस्तथा 'गणय '-परिसंख्याहि 'दंतचकलानि'-दंतमण्डलानि, 'से'-तस्य गोनस्येति वा ब युस्तत्र शिष्येण 'इच्छे'ति भणितव्य । न पुनः प्राणापहारकत्वादयुक्तमेतदिति गुरुवचने प्रतिघातः कर्त्तव्यः । ‘भाणियव्वं ' ति प्राकृतत्वादिय॑म् । कस्मादेव 20amezoecoeroeimeroener ॥२७८॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy