________________
श्रीमेतार्यमुनिसन्धिः।
खिप्पमुववासं । सणियं निग्गंतूणं, पत्तो पुरबाहिरुज्जाणे ॥ ८ ॥ इरियं पडिक्कमित्ता, आसीणो आयरेइ सज्झायं । कयपंचिंदियउपदेशमाला- पीडा, पच्छायावं परिवहंतो ॥ ८१ ॥ कुमरा खणमेत्तेणं, दिट्ठा दासीहिं कटुनिच्चिद्वा । तो धाहावंतीओ, पत्ताओ रायपासंमि ॥८२॥ विशेषवृत्तौ || जह वत्ते वुत्तंते, वुत्ते ताहिं स साहुवसहीसु । तं जोयावइ सव्वासु, चेव जा कत्थइ न दिवो ॥ ८३ ॥ ता सूरीहिं पसाहिय
मेयं जह आसि आगओ एगो। इह पाहुणगो सो विहरणाय पत्तो नहु नियत्तो ।। ८४ ।। जइ नाम सो हवेज्जा, तो सव्वत्थ वि ॥२७१॥
गवेसगा पुरिसा । पेसविया अह दिट्ठो, स निविट्ठो बाहिरुज्जाणे ।। ८५ ॥ कहिए राया सयमेव, आगओ साहुणो समीवंमि । पञ्चभिजाणिय नियभायरं च विम्हियमणो जाओ ॥ ८६॥ चिरदरिसणहरिसोदंचमाणरोमंचकंचुइज्जतो। पणमंतो पायंभोरुहाणि एवं उवालद्धो ॥ ८७ ॥ चंदावयंसकुलसंभवस्स मह बंधुणो तहा तुज्झ । किं जुत्तं जं जिणसासणंमि भत्तिपि पम्हुससि ॥ ८८ ॥ अहवच्छउ दूरेणं, अन्नं निययं सुयं पि दुल्ललियं । मुणिजणविडंबणापञ्चलेक्कचित्तं न सिक्खवसि ॥ ८९ ॥ तो पुणरुत्तं पयपंकयाई, केसंचलेहिं लूहंतो। सुयदुव्विणयं खामइ, नियं पमायं च निदइ ॥ ९०॥ कोहंडिफलाणंके, वंति अव्वो कहेसु सप्पुरिसा। दंसिज्जतो जे अंगुलीहिं उज्झत्ति झिझंति ॥ ९१ ॥ पउणीकरणे पुत्ताण, दीणवयणेहिं विन्नवेइ मुहुँ । भणइ मुणी जइ ते, पव्व यंति पउणेमि ते नूणं ॥ ९२ ॥ जा ते गंतुं पुच्छइ, ताव न सकंति उत्तरं दाउं । नवरं निच्चलमंगा, टगमग जोयति तदभिमुहं ॥ ९३ ॥ तत्थ मुणी आणीओ, पउणीकाऊणमाणणं भणइ । जइ जिणदिक्खं सिक्खह, संपइ ता अस्थि भे मुक्खो ॥ ९४॥ ता इहियपव्वज्जा, सज्जा ते साहुणा कया दोवि। पव्वाविया य पव्वयगुरुभारारोवणेणं च ॥ ९५ ॥ अह मुणिचंदनरिंद, सविसेसं उवइसेइ किं तंपि । सम्मं धम्मं न कुणसि, नरजम्मे किमिह सुहमत्थि ॥ ९६ ॥
“गर्भादारभ्य यत्प्रोक्तं, सुधीमिः शृणु तत्सुखम् । गर्भे वासस्तावदादौ, नरके वाससन्निभः ॥ ९७ ॥ यतः-सूचीभिरमिवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं, तद्भवे गर्भवासिनः ।। ९८ ॥ योनियन्त्राद्विनिःक्रामन् , यदुखं लभते भवी । गर्भवासभवादुःखात्तदनन्तगुणं खलु ॥ ९९ ॥ बाल्ये मूत्रपुरीषाभ्यां, यौवने रतचेष्टितैः । वार्द्धके श्वासकासाद्यैर्जनो जातु न लजते
eTREEKRECECRECave
Poranconc
| ॥२७१॥