________________
y
ट
| श्रीमेतार्यमुनिसन्धिः।
॥१०॥ पुरीषसूकरः पूर्व, ततो मदनगईभः । जराजरद्गवः पश्चात् , कदापि न पुमान् पुमान् ॥ १॥ अनन्तकर्मप्रचयधयक्षउपदेशमाला
ममिदं क्षणात् । मानुषत्वमपि प्राप्ताः, प्रायाः पापानि कुर्वते ॥ २॥ ज्ञानदर्शनचारित्ररत्नत्रितयभाजने। मनुजत्वे पापकर्म, स्वर्णविशेषवृत्तौ|
पात्रे सुरोपमम् ॥३॥ संसारसागरगतैः, शमिलयुगयोगवत् । लब्धं कथंचिन्मानुष्यं, हा रत्नमिव हार्यते ॥ ४ ॥ लब्धे मानुष्यके ॥ २७२॥ वर्गमोक्षप्राप्तिनिबन्धने । हा नरकाद्युपायेषु, कर्मसूत्तिष्टते जनः ॥ ५॥ आशास्यते यत्प्रयत्नादनुत्तरसुरैरपि । तत्सम्प्राप्तं मनुष्यत्वं,
पापैः पापेषु योज्यते ॥६॥ आकर्ण्य मुनिचन्द्रोऽपि, सहोदरमुनीरितम् । तदेतत्सुनृतं जज्ञे, संयमाप्तिमनोरथः ॥७॥" सम्म सिक्खविओ हं इमिणा पिउजेदुभाउणा गंतुं । निवकुमरो इय निचलचित्तो पालेइ पव्वजं ॥ ८॥ बीओ वि तहा केवलमेयस्स
खुडुक्कए इमं हियए । टालियअंगो विगोविऊण जं गाहिओ दिक्खं ॥९॥ अणवजं पवज, परिपालिय दोवि देवलोगंमि । 6] एगमि समुप्पन्ना, कुणंति संकेयमेरिसगं ॥ ११० ॥ जो जाइ माणुसेसुं, पढम अवरेण सो सुरेणेह । बोहेयव्वोऽवस्सं, तह जह
पवज्जमज्जेइ ॥ ११॥ दियदेवो चविऊणं, रायगिहे तह दुगंछदोसेणं । मायंगीए गभंमि, आगओ गरहणिज्जंमि ॥ १२ ॥ तत्थेव अत्थि नारी, पइमणमयमत्तदंतिणो वारी । इब्भस्स कस्सई कणयरयणकोडीण सामिस्स ।। १३ ।। किं पुण मयवच्छा सा, आरंभइ निब्भरं सहीभावं । पाणपियाए तीए, सद्धिं सुथिराए पडिवन्ने ॥ १४ ॥ पइवासरं पि सा मंसविक्कयं काउमेइ तीए गिहे । वरवजलेवलीण व्व, ताण पीई परूढा य ॥ १५ ॥ “ नियगिहरहस्सकहणं, तकहियरहस्सरक्षणमक्खंडं । पुणरुत्तदंसणं तह, अवितहपीइं पयासिति” ॥ १६ ॥ पाउब्भूओ गब्भो, इन्भपियाए वि दोवि समसमयं । पसविंसु पुत्तगो पुत्तिगा य ताणं समुप्पन्ना ॥ १७ ॥ राहसियाए संचारिऊण दासीए दारिगा मइगा। मायंगीए पुत्तो, पणामिओ इब्भभजाए । १८ ।। कजमकजमकजं, कजं सजइ सकजसजमणो। अव्वो अउध्वनिव्वाहविहिविणोओ व्व जुवइजणो ॥ १९॥ पइवासरं पवट्टइ, गिरिनिज्झरतीर(सि)संवलितरु व्व । चंडालीए पाएसु, पाडिउ सा इमं भणइ ।। १२०॥ तुज्झ पहावेण सुओ, जीवउ एसो वयंसिए ! सुचिरं । तासि सणेहसंधीसंबंधे वज्जरालव्व ॥ २१ ॥ मेयज्जो ति कयं से, नामं कलिया कलाउ सयलाउ । आगंतूण सुरो सो, बोहेइ
RDCORREEPERCEPORECAPACK
॥ २७२॥