________________
॥ ३५ ॥
(पाक्षिक) सप्ततिका, ३ वनस्पतिसप्ततिका, ४ गाथाकोशः, ५ अनुशासनाङ्कुशकुलकं, ६-७ उपदेशामृत कुलकद्वयम् ८ उपदेशपञ्चाशिका, ९-१० धर्मोपदेशकुलकद्वयम् ११ मोक्षोपदेशपञ्चाशिका १२ प्राभातिकस्तुतिः (संस्कृत) १३ रत्नत्रयकुलकं १४ शोकहरोपदेशकुलकं, १५ सम्यक्त्वोत्पादविधिः १६ सामान्यगुणोपदेशकुलकं, १७ हितोपदेशकुलकं, १८ कालशतकं, १९ मण्डलविचारकुलकं, २० द्वादशवर्गः । अत्र च द्वितीया कृतिः ' पाक्षिकसप्तति संज्ञया पूज्यवर्यैः दर्शनशुद्धि - प्रमेय रत्नकोश निर्मातृ-श्रीचन्द्रप्रभाख्यस्वगुरुभ्राता वि. सं. ११४९ वर्षे उद्भावितस्य पूर्णिमामतस्य निरासार्थं सन्दव्धास्ति । तथा चैतिह्यविद्यानिपुण - मुनिश्रीजयन्त वि. म. सङ्कलिते श्रीशङ्खेश्वरस्तवनावली - लघुपुस्तके पृ. १३३ समस्तकल्याणनिधानकोशं ० इत्यादिदशगाथामित श्रीसंखे० पार्श्वनाथ स्तोत्रमन्यत्रकुत्राप्यनिर्दिष्टमनुपच्धञ्च तदपि पूज्यानां कृतिः । अपरं च जैनग्रन्थावली ( पृ ३४१ ) ग्रन्थे 'रसाउला'ख्या प्राकृतसुभाषितकृतिः पूज्यवयाणीं नाम्नोल्लिखिता यस्या हि एकादशपत्रात्मिका प्रतिः राधनपुर भण्डारेऽस्ति, अप्रसिद्धा वैषा समीक्षापूर्वकं गवेषणीया विद्वद्भिः । तपा० पट्टावल्ल्यां तेषां स्वर्गमनकालो ह्येवं निर्दिष्टः, उक्तं च :
" अष्टयेश (१९७८) मिताब्दे, विक्रमकालाद्दिवंगते भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो, ददातु भद्राणि सङ्घाय ॥ "
प्रातःस्मरणीयानामेतेषां विशिष्टो हि निर्मलावदातोदन्तः पूज्यवर्याणां पट्टप्रभावक - शिष्यावतंसैः वादीन्द्र श्रीदेवसूरिभिः सन्दृव्धाया अपभ्रंशभाषानिबद्धाया श्रीमुनिचन्द्रगुरुस्तुतितोऽवसेयः, या च स्तुतिः श्रीजैन श्वे. कोन्फ० हेरल्डाख्यमासिके (पु. १३. अं. ९ पृ. ३२४ तः ३३५) मुद्रितास्ति ।
श्रीमुनिचन्द्रसूरीणां स्वर्गगमनानन्तरं तेषां पट्टोदयाचले भास्वत्सूर्यसमाः श्रीमन्तोवादिदेवमहत्तमाः निजोर्जस्विवादक लयाऽऽशाम्बरीयदिग्गजवादिनिग्रहेणावाप्त प्रोज्वलयशस्विनः सुगृहीतनामधेयाः श्रीदेवसूरयः सञ्जाताः । एतेषां हि जन्म वि. सं. ११४३ वर्षे अर्बुदगिरिप्रत्यासन्ने मडाहृतग्रामे समजनि । ११५२ वर्षे दीक्षा, १९७४ वर्षे आचार्यपदं १२२६ वर्षे स्वर्गगमनं चाभूत् ।
उपक्रमः ।
1134411