________________
॥ ३४॥
उपक्रमः।
CPECRECRPCOCCCCCCEER
पूज्या हि सूरिपुङ्गवा अतिप्रबुद्धस्मरणशक्तिभाज आसन् । एकदा नाडोलतः चैत्यविवन्दिषयाऽणहिल्लपुरपत्तनं समागता आसन् । IN तत्र च सत्तर्कप्रचुरप्रमाणशास्त्रं द्वात्रिंशच्छिष्यानध्यापयमानान् 'वादिवेतालशान्तिसूरिवर्यान्' वन्दित्वा प्रमाणशास्त्रवाचनाश्रवणायैकपार्श्वे उपविष्टाः, प्रत्यहं च तेऽनुपलक्ष्यमाणस्वरूपा अज्ञातरूपेणैव प्रमाणशास्त्रगहनव्याख्यावबोधलालसया वाचनां शुभवुः । अत्यन्तदुर्घटप्रमाशास्त्रपदार्थानां सुविशदं यथाशक्यं व्याख्यानं कृत्वापि शिष्याणामनवधारितदुर्ग्राह्य-पदार्थतामवबुध्य गुरुवर्यः भस्मनिहुतन्यायं पुरस्कृत्य ग्लानिभावसूचकशब्दैः निर्विण्णता व्यक्ता । तदैव सूक्ष्मावधारणप्रत्यल-विशिष्टपटुधारणाशक्तिसम्पन्नैः श्रीमुनिचन्द्रसूरिभिरतीव विनयभा-10 वेन विज्ञप्तं यत् प्रभो ! तत्रभवतां पार्श्वे पुस्तकादि प्रगृह्य वाचनायै समागतवत एव उत्तरदानाधिकारिण १ उतान्येऽपि ? इत्येतां | गाम्भीर्यपूर्णवचनपद्धति श्रुत्वा चकितैः वादिवेतालगुरुभिः सम्मतौ प्रदत्तायां कुशाग्रातिनिशितधीषणाप्राग्भारावधीरितसुरगुरुसुरगुरुस-) न्मतिवयरामूलचूलमक्षरशः प्रतिदिवसीयवाचनाजातं श्रावितं, एतावदवधारणसामय श्रीमतां ज्ञात्वातिप्रसन्नचेतोभि वादिवेतालसूरिवर्यरतिसन्मानपूर्वकं स्वसन्निधौ संस्थाप्य प्रमाणशास्त्रस्य विविधव्याख्यापटिष्टोऽभ्यासः सोत्कण्ठं कारितः। एतेन च प्रसङ्गेन श्रीमतां स्मरणशक्ति-तीव्रतारञ्जितमनस्कैः विद्वधुरन्धरैर्वादिवेतालेः कारितस्य प्रमाणशास्त्रसुसूक्ष्मतराभ्यासबलेन पूज्यश्रीहरिभद्रसूरिवर्यरचितानेकान्तजयपताका-ललितविस्तरादिनकविधदुर्बोधग्रन्थव्याख्यापटिष्णुतया लब्धं तार्किकशिरोमणिविरुदं सफलं भवति । उक्तं चः
"हरिभद्रसूरिरचिता, श्रोमदनेकान्तजयपताकाद्याः । ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ।।
सत्पञ्जिकादिपद्या-विरचना या भगवता कृता येन। मन्दधियामपि सुगमास्ते सबै विश्वहितबुद्धथा ॥” तपा० पट्टा० __तैः विरचितं साहित्यमेवमुपलभ्यते, तथाहि :–१ देवेन्द्र-नरकेन्द्रवृत्तिः। २ सूक्ष्मार्थसार्द्धशतकचूर्णिः । ३ अनेकान्तजयपताकावृत्तिः। ४ उपदेशपदवृत्तिः । प. ललितविस्तरापञ्जिकावृत्तिः। ६ धर्मबिन्दुवृत्तिः । ७ कर्मप्रकृतिटिप्पणकम् । नैषधकाव्य (१२०० श्लोकप्रमाणा) वृत्तिः । स्वतन्त्रकृतिरूपेण च लघुग्रन्थानां विंशतिका एवमुपलभ्यते, तथाहि :-१ अङ्गुलसप्ततिका, २ आवश्यक
DOKDeeperPERRORCEPOKeer
॥३४॥