________________
CIDC
तामलि
तापसकथा।
इय भावणाए संलेहणाए, दोमासियाए सो मरि । ईसाणिदो जाओ, थिरतरतडितेयरासि व्व ॥ ३४ ॥ बलेपरिवारो परलोउपदेशमाला
यपत्तयं तामलिं मुणेऊण । सामरिसो आगंतूण, तस्स देहं विडंबेइ ॥ २५ ॥ अइकुहियपंकलित्त, करित्तु कहेइ बंधिऊण पए। विशेषवृत्तौ श थुक्कइ मुहंमि जा ताव, ओहिणा मुणइ स सुरिंदो ॥ २६ ॥ तत्थेव ठिओ जा ते, जोयइ अइकोवकूरदिट्ठीए । ता ताणमंगमंगं,
अग्गी आलिंगिउं लग्गो ॥ २७ ॥ अइजलिरजलणजालाजालकरालिजमाणसव्वंगो। एगो एगस्सोवरि, निवडइ निविडाए पीडाए ॥ २५३॥
॥ २८ ।। छम्मासवेयणिज्जाए, ताए जायाए वेयणाए तओ। विहुरतणू ते तत्तो, कत्तो एयंति चिंतंति ॥२९॥ तामलितावसपवरं, ईसाणिदत्तणेणमुववन्नं । जाणेऊणं तक्खण पउंजिएणोहिणा सम्मं ॥ ३०॥ पभणंति सावराहा, अम्हे अन्नाणओ खमह तुब्भे। दिवो कोहपभावो, ममोमो संपइ पसायं ॥ ३१ ॥ मनियनियावराहा, अगाहबाहावहाय ते मुणिय(उ) । तेण खणेणं मुक्का, जहा
गयं पडिगया सव्वे ॥ ३२ ॥ एत्थोवणओ एवं, तविओ तिव्वो तवो चिरमणेण । सिझंति जेणऽणेगे, परमन्नाणित्ति अप्पफलो |॥ ३३ ॥ इति तामलितापसकथा ॥ कथमज्ञानतपसोऽल्पफलत्वमित्युच्यते-नद्यादौ भिक्षाप्रक्षालनादिना षड्विधजीवाऽपमईकत्वात् श्रुतिस्मृत्यादिहिंसाशास्त्रोपदेशकत्वात् । यद्वा परशु-रामादिक्षुरिकाशस्त्रोपदेशात् , तथा चाह
छज्जीवकायवहगा, हिंसगसत्थाई उवइसति पुणो । सुबहुंपि तवकिलेसो, बालतवस्सीण अप्पफलो ॥ ८२॥ परियच्छंति अ सव्वं, जहडियं अवितहं असंदिद्धं । तो जिणवयणविहिन्नू, सहति बहुयस्स बहुयाई ॥ ८३ ॥ जो जस्स वट्टइ हियए, सो तं ठावइ सुंदरसहावं । बग्घी छावं जणणी भई सोमं च मन्नेइ ॥ ८४ ॥
“ छज्जीव " गाहा स्पष्टा ॥ ८२ ॥ संप्रति प्राकृतजनस्याक्रोशादिदुर्वचनेषु क्षमोपदेशमाह-" परियच्छंति " गाहा । ततो जिनवचनविधिज्ञा बहोर्बहूनि दुर्वचनानि सहन्ते, यतः किमित्याह-यतः परिगच्छन्ति-अवबुध्यन्ते यथावस्थितं सर्व जीवादिवस्तु तत इत्यप्रेतनेन योगः। यथावस्थितत्वमेव व्यक्तीकरोति-" अवितहं असंदिद्धं" ति प्राक्तन चकारस्येह सम्बन्धादवितथमसन्दिग्धं
ComcamerecKRcPoraeo
PRADEECREERecemenue
॥ २५३॥