________________
उपदेशमालाविशेषवृत्तौ ॥२५२॥
Coenaceaeezzaeeeeemapeepeecooment
“ आयुर्वायुविलोलतूलतरलं श्रीनश्वरी विश्रुता, तारुण्यं तरुणीतरजसुभग-भ्रूभङ्गवद्भगुरम् । रोगावेगविहंगसंगमवती-स्वैरं तनूनिम्नगा, प्रेमाऽपि प्रणयस्मृशि प्रियजने सौदामिनी दामवत् ॥६॥"
तामलि
Iतापसकथा। इय विरसे संसारे, जुज्झइ पव्वजउज्जमो काउं। सूणापंचगपउरे, घरवासे केरिसो धम्मो ॥ ७॥ उक्तं च-" कंडनी पेषणी चुल्ली, उदकुम्भः प्रमार्जनी । पञ्चशूना गृहस्थस्य, तेन स्वर्ग न गच्छति" ॥ ८॥ इय चिंतिऊण हक्कारिऊण नियनाइमित्तपणयजणं । सकारइ भोयण-भूसणंसूयाइप्पयाणेण ॥ ९॥ सुमुहूत्ते भुत्तुत्तरतंबोलाईयमप्पणा दाउं । नियतणयं नियकुलनाभिभूयमेसो सयं कुणइ ॥ १०॥ काराविय दारुमयं पडिग्गहं गिहधणाइ तो मुत्तुं । पाणामियदिक्खाए, पव्वज्जइ तावसाणंऽते ॥११॥ उच्चं पासइ उच्चं, पणाममायरइ इयरहा इयरं । रवि-चंद-खंद-इंदा-इसाण-सेरिह-खराईणं ॥ १२ ॥ जा जीवमटुमाउ, अपाण पियणाओ पारइ पहिट्ठो। चउभागेणं भिक्खा, पक्खालिएणेगविसइहा ॥१३॥ दारुपडिग्गहभिक्खाए, भागतिगमप्पिऊण करुणाए । जलयर-थलयर-खयराण, सेसगं चेव भुजेइ ॥ १४ ॥ सटुिं वाससहस्सा, एवं काऊण तिव्वतवचरणं । परिपालिऊण पय(ण)ओ, पाणामिय दिक्खमक्खंडं ॥ १५ ॥ चिंतइ ममेयमंगं, अवचियवसमंससोणियं जायं । जावऽजवि सक्कइ किंपि, धम्मकम्मुज्जम काउं ॥ १६ ॥ ता उवविसिउं पाउपवेसणे साहयामि परलोयं । इय ईसाण दिसाएऽणसणेण ठिओ समाहीए ॥ १७ ॥ एत्थावसरे बलिंइंदरायहाणी अहेसि निन्नाहा । बलिपरिवारो ता किंपि, अप्पणो पत्थइ पहुंति ।। १८ ॥ अणसणविहिणा दिट्ठो, ठिओऽणुद्वाणकदुनिट्ठाए । ता तस्स पुरो पणमिय, पारद्धो पेच्छणुच्छाहो ॥ १९॥ कुसुमविलेवणपूयाईएहिं सकारिऊण विन्नवइ । कुरु भंते ! पणिहाणं, पहू जहा होसि अम्हाणं ॥ २०॥ बलिचंचाए पहुणो, बहूयमासा परासुणो जाया । सामी होऊणम्हाण, ता तुम भुंज सुरभोए ॥ २१ ॥ तुसिणिओ सो चिट्ठइ, न वयणमंगीकरेइ तं तेसिं । पुणरुत्त पत्थिओ वि हु, तओ गया ते सठाणमि ॥२२॥ |
निबद्धा स्थैर्याशा जलशशिनि कल्लोलचटुले, क्षणध्वंसीस्वप्नः सुचिरमविनाशीति कलितः । यदेतस्मिन् वातप्रतिहतपताकापचपले, कृता काये प्रीतिः परमपुरुषार्थक्षयकरी ॥ २३ ॥
DomeromecanenormoneREncreen
॥२५२॥