________________
उपदेशमालाविशेषवृत्तौ
॥ २५१ ॥
महुरं निउणं थोवं, कज्जावडिअं अगव्वियमतुच्छं । पुत्रि महसंक लियं, भणति जं धम्मसंजुत्तं ॥ ८० ॥ सट्ठि वाससहस्सा, तिसत्तखुत्तोदयेण धोरण | अणुचिणं तामलिणा, अन्नाणतवृत्ति अप्पफलो ॥ ८१ ॥ “ माणंसिणोवि ” गाहा । ते साधवः परस्य शत्रोरप्यमानवञ्चना- पराभवविप्रतारणा न कुर्वन्ति । किंविशिष्टस्य शत्रोर्मानांशिनोऽपि-मानोद्धतोंऽशः-स्कन्धोऽस्यास्तीति मानांसी तस्य । अहङ्कारोद्धुरस्कन्धस्यापीत्यर्थः । सुखदुःखोद्गिरौ - प्रियाप्रियालापौ ते एवानर्थः साधूनामौचित्यातिक्रमकारित्वात्तं च न कुर्वन्ति । ये हि चटूनि वा कटूनि वा वचनान्यपि कमपि प्रति नोच्चारयन्ति ते कथं परस्यापमानवचनां कुर्वीरन्नित्यर्थः । किमित्येवमित्याह - " उयहिव्व गंभीरा " हेतुद्वारेण विशेषणमेतत् । यत उदधिगम्भीराः साधवस्ततः कथमपमानवञ्चनाः सुखदुःखोद्गीरनर्थं च कुर्युरित्यर्थः ॥ ७८ ॥ किंच - " मउया ” गाहा । मृदवोऽस्तब्धाः । निभृतस्वभावाः हासः सामान्येन द्रवः परोपहासस्ताभ्यां विशेषेण वर्जिताः । राजादिविकथात्यक्ताच्च यतयोऽसमञ्जसमध्यति बहु- वारंवारं न भणन्ति, अपृष्टाव वाचाटतया न भणन्ति ।। ७९ ।। पृष्टा अपि यादृग्वदन्ति तदाह - " महुरं " गाहा । दत्तार्थैव ॥ ८० ॥ एवं च ब्रुवाणाः क्षिप्रमेव मुध्यन्ते ज्ञानित्वादज्ञानिनां तु कष्टमफलमेवेत्याह – “ सट्ठि " गाहा । षष्टिवर्षसहस्राणि यावत् त्रिसप्तकृत्व एकविंशतिवारोदकेन - नीरेण धौतेन भैक्षेणेति गम्यते । अनुचीर्णमाचरितं तपः सामर्थ्यलभ्यं तामलिना परं तदज्ञानतपस्त्वादल्पफलमेव । तावता हि सम्यग्ज्ञानसध्रीचा तपसा परः - सहस्रा अपि साघवः सिध्येयुः ॥ ८१ ॥ तामलिकथा पुर्नारयम्
नयरीए तामलित्तीए, तामली नाम आसी कोडुंबी । धण-कण - रयण-तणयाईएहिं अइवित्थरं पत्तो ॥ १ ॥ सकुडुंब गराए, जागरमाणो कयाइ चिंतेइ । इह मह जम्मे जायं, किंपि न खूणं खलु खर्णपि ॥ २ ॥ बहुपुत्त-पुत्तिगा- नत्तुगाइ - धण-धन्नकंचणाईहिं । कस्स वरस्स वि एवं वित्थारो अस्थि अवत्थं ॥ ३ ॥ जइ इह जम्मे रम्मे, सुकयं संपइ न अज्जिणिस्सामि । नीसंबलपहिगस्स व ता होही का परत्थ गई ॥ ४ ॥ वासियभत्ते भुत्ते, अन्ने अन्नंमि जह असिद्धमि । होइ किलेसोऽवस्सं, तह इह मह अकयसुकयस्स ॥ ५ ॥ किंच
शिष्यस्य दोषगुणाः ।
॥ २५१ ॥