________________
उपदेशमालाविशेषवृत्तौ
॥ २५०॥
परपरिवायमईओ, दूसइ वयणेहिं जेहिं जेहिं परं । ते ते पावइ दोसे, परपरिवाई इअ अपिच्छो ॥७३॥
शिष्यस्य थद्धा छिद्दप्पेही, अवण्णवाई सयंमई चवला । वंका कोहणसीला, सीसा उव्वेअगा गुरुणो ॥ ७४ ॥
दोषगुणाः। जस्स गुरुम्मि न भत्ती, न य बहुमाणो न गउरवं न भयं । नवि लज्जा नवि नेहो, गुरुकुलवासेण किं तस्स? ॥ ७५ ॥ रूसइ चोइज्जतो, वहइ हियएण अणुसयं भणिओ । न य कम्हि करणिज्जे, गुरुस्स आलो न सो सीसो ॥ ७६ ॥ उव्विल्लणसूअणपरिभवेहिं अइभणियदुट्ठभणिएहि । सत्ताहिया सुविहिया, न चेव भिंदंति मुहरागं ॥ ७७॥
यः परावर्णवादे बद्धबुद्धिः सन् यैर्यः सदसदोषोद्भावकैर्वचनैः परं दूषयति-जनमध्ये दुष्टतया प्रकाशयति, स तांस्तान् दोषांस्तस्य प्रापयति-ढोकयति, तदुपढौकने च महादुःखं तस्य जनयति, इति हेतोरप्रेक्ष्योऽतिपापीयस्त्वात् द्रष्टुमपि नासौ कल्पते इत्यर्थः ॥ ७३ ॥ तदिदमवेत्य यादृशैर्भाव्यं तदाचिख्यासुहेयतया व्यतिरेकद्वारेण तावद् दुर्विनीतदोषानाह-" थद्धा" गाहा । “ जस्स" गाहा । " रूसइ" गाहा । तिस्रोऽपि स्पष्टाः। नवरं 'सयंमई ' त्ति-स्वमत्यैव कार्येषु प्रवर्त्तन्ते न गुरोर्मत्या । चपलाश्चित्तका| याभ्यां संयम प्रत्यस्थिराः। उद्वेजका-गुरोरुद्वेगकारिणः। भक्तिर्बाह्या पर्युपास्तिः बहुमान-आन्तरप्रीतिः। गौरव-पूज्योऽयं ममेत्यादरबुद्धिः । भयं गुरोः सकाशादकार्येषु प्रवर्त्तमानस्य । अनुशयः-क्रोधानुबन्धः। आलोऽकिंचिद्रूपः । न स शिष्योऽनुशासनानहत्त्वात् IN ॥ ७४-७५-७६ ।। साम्प्रतं प्रकृतमाह-“ उव्वीलण " गाहा । अवपीडनमपकर्णनं । शूचनं-पैशुन्यकरणम् । परिभवो-न्यत्कारः । अभणितम्-असंबद्धभाषितम् । दुष्टभणितम्-कर्कशाभिधानम् । तैर्दुष्टजनकृतैः सुविहिता मुनयो मुखरागं नैव भिन्दन्ति-न विच्छायमुखा भवन्तीत्यर्थः ॥ ७७ ॥ तथामाणंसिणो वि अवमाणवेचणा ते परस्त न करंति । सुहदुक्खुग्गिरणत्थं, साहू उअहिव्व गंभीरा ॥ ७८ ॥
॥२५०॥ मउआ निहुअसहावा, हासदवविवज्जिया विगहमुक्का। असमंजसमइबहुअं, न भणंति अपुच्छिा साहू ॥ ७९ ॥
UPormerenceTreeronvermender