________________
उपदेशमालाविशेषवृत्तौ
॥ २४९ ॥
मिहो पुण, सावेक्खाणं गणो होइ ॥ १ ॥ जइ - जइणी - सावय - सावियाण मेलावओ भवे संघो ” ॥ ७० ॥ इति कुलादिलक्षणम् ॥ तदियता मात्सर्येणाविद्यमानदोषग्राहिणो दोषो दर्शितः । सम्प्रति विद्यमानदोषग्राहिणोऽपि तमाह – “ जइ ता " गाहा । यदि तावज्जनप्रसिद्ध्याऽयतिबादरत्वाद्वर्जितं साधुमानिभिरकार्यं चौर्यपारदारिकत्वाद्यमाचरत्यन्यः कश्चित्तदाऽसौ स्वयं कृतापराधत्वाद्वधबन्धादिभिर्दुःखभाग्भवतु। यः पुनस्तद्विकत्थते जनसमक्षमुत्कीर्त्तयति स परस्य व्यसनेन दुःखितोऽपि निष्फलान्तस्तापभा भवति । | उदरं प्रसृज्य स शूलमुत्पादयतीत्यर्थः | ७१ ॥ अधुनैवं प्रकाराणामन्येषामपि दोषहेतुतामाह - " सुद्रद्भुवि " गाहा स्पष्टा । नवरमुपस्था - स्त्रीपुंसव्यञ्जने ॥ ७२ ॥
" जइ गउरवत्थिणो ता, सगुणे संयमेव मा पयासेह । सगुणे पयासमाणी, लूया लहुयत्तमणुपत्ता ॥ १ ॥ ” योगाभ्यासविशेषवासितमतिमीमांसकप्रामणी- रुक्तोऽप्येष कथंचनाऽपि कुरुते, नात्मस्तुतौ प्रस्तुतिम् । मन्वानो मतिमानमानमहिमामिथ्याभिमानात्मिकां स्वश्लाघामतिमात्रलाघवकरीं षष्ठं महापातकम् ॥ २ ॥” जो परदोसे भासइ, समुणिज्जइ मच्छरित्ति सव्वेहिं । तो तेणुत्ते संते वि, होइ दोसंमि संदेहो || ३ || लोड परस्स दोसे, हत्थाहत्थि गुणे य गिन्हंतो । अप्पाणमध्पणश्चिय, कुणइ सदोसं च सगुणं च ॥४॥ जीहे ! जाण पमाणं, जिमियव्वे तह य जंपियव्वे य । अइजिमिय- जंपियाई, पच्छावच्छे अपच्छाई || ५ || जीहाए नमो जा लोलयाए मुक्का महासुहाण निही । सह तीए पुण सा चैव, सविसखीरिव्व दुक्खखणी ॥ ६ ॥ परमेट्ठी देसकंठो, पिणागपाणी सहस्सबाहू य । इह कह कह नवि गुत्ता, अइनडिया नियउवत्थाए ॥ ७ ॥ उयह उवत्थासामत्थमेत्थ वित्थरियनयणसहसेण । अवजसपसत्थिर्थभो व्व, अप्पणा जं हरी जाओ ॥ ८ ॥ इह किर कसायवासे, वासे आवासियाए जह होइ । अइरंगो तह जीवे वि, जायए नवरि निरयगई ॥ ८ ॥ जं अज्जियं चरितं, सूणाए वि पुव्वकोडीए । तंपि कसाइयमेत्तो, नासेइ नरो मुहुत्तेण ॥ १० ॥ परावर्णवादिनः पुनदोषमाह -
स्वगुणप्रशं
सने लघुता ।
॥ २४९ ॥