SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ N उपदेशमालाविशेषवृत्तौ गुणप्रशंसा| ऽसहने पीठमहापीठसन्धिः । ॥२४८॥ Camerecaeezaaeeeeeeeezpeewpeezpeo परिसाणमणेगाओ, कोडीओ पालिऊण पज्जायं । पंचुत्तरेसु पंचवि, उप्पन्ना ते विमाणेसु ॥ ६२ ॥ तेत्तीससागराऊ, पढमो पढमं सुरो चवेऊण । मरुदेवी-नाभितणओ, सुमंगलाजुयलए जाओ ॥ ६३ ॥ नामेणमुसभसामी, दाहिणभरहद्धमज्झखंडंमि । जम्मणभहाइसव्वं, नेयव्वं उसमचरियाओ ।। ६४ ॥ छहिं अइगएहिं वासाण, पुव्वलक्खेहिं बाहुपीढसुरा । परमेसरस्स पढमावच्चत्तं दोवि संपत्ता ॥ ६५ ॥ देवी सुमंगलाए, भरहो बंभी य मिहुणयं । चविय सुबाहु-महापीढसुरवरा ते वि उसभस्स ॥६६॥ देवीए सुनंदाए, बाहुबली सुंदरिति जुयलेण । जाया दोन्नि वि जुयलाई, ताई पत्ताई तारुनं ।। ६७ ॥ सिरिरिसहसामिणा दिव्वनाणिणा अह पवत्तिए तित्थे। पव्वइउं चत्तारि वि, सिद्धाणि तहा जहा भणियं ॥ ६८ ।। एवं च-बाहु-सुबाहुपसंसं, असहता दोवि पीढमहापीढा । बंभीसुंदरीभावेणमेवमित्थित्तमणुपत्ता ॥ ६९ ॥ इति पीढमहापीढसंधिः । परपरिवायं गिण्हइ, अट्ठमयविरल्लणे सया रमइ । उज्झइ य परसिरीए, सकसाओ दुक्खिो निचं ॥ ६९ ॥ विग्गहविवायरुइणो, कुलगणसंघेण बाहिरकयस्स । नत्थि किर देवलोए वि, देवसमिइसु अवगासो ॥ ७० ॥ जइ ता जणसंववहारवज्जियमकज्जमायरइ अन्नो । जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ ॥ ७१॥ सुठु वि उज्जव(म)माणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥ ७२ ॥ किंच-“ परपरिवायं" गाहा ।। परेषामवर्णवाद गृह्णाति । वक्ष्यमाणजात्याद्यष्टमदस्थानानाम् स्वतः परतो वा विस्तारणे रमते । पुण्यभाग्मिः परैः परिभुज्यमानया स्वश्रिया दृष्ट्याऽपीय॑या दह्यते यः सकषायो जीवः स इहैव नित्यं दुःखितो भवति, किं पुनः परत्र ॥ ६९ ॥ तथा-“विग्गह" गाहा । मुष्टि यष्ट्यादियुद्धवाक्कलहामिलाषुकस्य अत एव कुल-गण-संघेन स्वस्थानान्निःका शितस्य नास्त्येव तावदेवलोके जन्म कथंचित्तत्संभवेऽपि न देवसभासु पवेशोऽस्ति, किल्बिषिकादिदेवानामतिजघन्यत्वात् स्वचरितदोषान्नासौ परलोकेऽपि शुभस्थानं लभत इत्यर्थः ॥ किरेत्याप्तोक्तौ । “ एत्थ कुलं विनेयं, एगायरियस्स संतई जाओ। दोण्ह कुला Eenezzaeezmerceremeezmeen ॥२४८॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy