SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला - विशेषवृत्तौ ॥ २४६ ॥ तंमि अंगे, जा जाया जायणा महामुणिणो । सहिया सा असमाणे, झाणे तेणेगताणेण ॥२१॥ अह रयणकंबलेणं, तेण तवस्सी सपाउओ निविडं । अइसीयलंमि ते तंमि, तेण सव्वेवि संकंता ।। २२ ।। पुव्वाणीए मयगोकलेवरे ताओ कंबलाहिंतो । ते झाडिऊण जयणाए, झत्ति संकामिया किमिया ॥ २३ ॥ गोसीसचंदणेणं, तेहिं सहत्थेहिं से तनूं लित्ता । तत्तो झत्ति स जाओ, संपन्नपसन्नचेयन्नो ॥ २४ ॥ एवं बीए तइए य, वासरे विरइओ स एव विही । नवरमहियासिया, तेण वेयणा दुगुणतिगुणाई || २५ || पढमंमि वासरे से, तयागया निभ्गया किमी अमिया । बीयदिणे मंसगया, अट्ठिगया तइयदियमिं ॥ २६ ॥ संरोहणीए संरोहियाणि सव्वाणि ताणि छिडाणि । ता संजाओ स जई, संपन्नसुवन्नवन्नतणू ॥ २७ ॥ तं पउणीकाऊणं, महामुणि ते पोपल्लविया । अज्जियजयरज्जं पिव, जाणंति कयत्थमप्पाणं ॥ २८ ॥ " परोपकार प्रणयप्रवीणमश्रान्तमन्तःकरणं नृणां स्यात् । पुण्याय पुण्योपरि तुलिकायै, या साधु साधूपकृतिप्रवृत्तिः " ॥ २९ ॥ पुण पुण पणमिय खामिय, सत्थावत्था गया सगेद्देसु । विहरs मुणी व महिमंडलंमि तिव्वं तवं चरइ ॥ ३० ॥ कंबलरयणं विजेण, विक्किणेऊणमद्धलक्खेण । कारवियं वरतोरणसुतुंगसिंगं जिणाययणं ।। ३१ ।। अह कहियं कंबलविकाएण कारावियं मए एयं । मित्ताण ते वि तो तत्थ, इन्ति भत्ती पवर्त्तिति ॥ ३२ ॥ न्हाण - विलेवण- पूया पेक्खणगाईणि पइदिणं पि तहिं । बहुणा बहुमाणेणं, समवाएणेव कुव्वंति ॥ ३३ ॥ सावयवयाई सावयसामायारि सावि सव्वे वि । उचियं च धम्मकम्मं, कुणंति गेहे वि निवसंता ॥ ३४ ॥ समए सामन्नमणन्नसाहुसामन्नमुनमेऊण । अच्चुयकप्पे सव्वेवि, इंदसामाणिया जाया ।। ३५ ।। अह पुक्खलावईए, विजए पुंडरिगिणीए नयरीए । सिरि वइरसे - राया, आसि पिया धारिणी तस्स ॥ ३६ ॥ चविऊण विजजीवो, जाओ तेसिं तणुब्भवो पढमो । सिरिवइरनाभनामो, कमेण मेते वि चत्तारि ॥ ३७ ॥ बाहु-सुबाहु पीढो, सव्वेसिं कणीयसो महापीढो । जाया सव्वे वि कमेण, तारतारुन्नपुन्नतणू ||३८|| कइया वि वइरसेणो, बुद्धो सयमेव भवभव्विग्गो । सयमेव पंचमुट्ठियलोयं काऊण पव्वइओ ॥ ३९ ॥ सिरिवइरनाभनामो, निवेसिओ तेण नियपर पुत्तो । भुंजइ रज्जं निय एक्कविकमकंतरिउचको ||४०|| केवलनाणं जायं, जंमि खणे वइरसेणजिणवइणो । गुणप्रशंसासहनेपीठमहापीठ सन्धिः । ॥ २४६ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy