________________
उपदेशमालाविशेषवृत्तौ
॥२४५॥
वच्छावईए विजये, पभेकराए पुरीए वेजवरो। अभविंसु अभयघोसो-त्ति तस्स मित्ता य चत्तारि ॥ १॥ निव-मंति-सेद्विसत्थाह अंगया संगया गुरुगुणेहिं । गोटिनिविट्ठा चिटुंति, अन्नया जाव वेजघरे ॥२॥ भिक्खदाए पविट्ठो, दिवो कुट्ठी महामुणी
गुणप्रशंसाताव । तेहिं सहासप्पणयप्परेहिं भणिओ अमयघोसो ॥ ३॥ इहलोगमेत्तपडिबद्धबुद्धिणो बंधुणो नमो तुज्झ । मुससि मिसेणं |
ऽसहने जो विजयस्स नीसेसनयरिजणं ॥४॥ किरिय करेसि तस्सेव, कस्सई देइ आउरो दव्वं । जो कोइ जासि नासित्त, तमि
10 पीठमहापीठपंचत्तमणुपत्ते ॥ ५॥ तथा चोच्यते-"आतुराद्वित्तहरण, मृते च प्रपलायनम् । एतद्वैद्यस्य वैद्यत्वं, न वेद्यः प्रभुरायुषः ॥ ६॥" IR
10 सन्धिः। सिक्खिस्सामो अम्हे वि, विजयं विज सिक्खवेसु तुमं । गुडखंडमंडलडूडुयभोजेहिं भुजिमो जेण ॥७॥ चिंतसु वयंस ! परलोयसाहयं साहुधम्मकम्ममि । मुणि-दीण-दुत्थियाणं पि, वेजयं कुणसु कइया वि ॥ ८॥ न करेमि किं ? ति वुत्ते, भणंति पडिजागरेसु मुणिमेयं । पडिजागरेमि अव्वो, किं पुण न महोसहा संति ॥ ९॥ ते वजरंति देमो, मोल्लं कोडिंपि केण किर | कजं । गोसीसचंदणेणं, कंबलरयणेण तेणुत्तं ॥ १० ॥ सयसहसपागतेल्लं, तइज्जमुजुजए महामोल्लं । तं मह चेव महोसहसालाए साहियमित्थि ॥ ११॥ तो दो लक्खे लेऊण, वाणियस्सावणंमि ते पत्ता । मगंति कंबलं चंदणं च, लक्खेण लक्खेण ॥ १२ ॥ तेणऽप्पिऊण दोन्निवि, पुच्छियमेएहिं किं तुमं कायव्वं । जहवत्ते वुत्तंते, वुत्ते सो चिंतए एवं ॥ १३ ॥ जइ बालाण वि एयाण, साहुपडिजगणेण इमा सद्धा। परिणयवओ वि ता कि, न धम्मभागी भविस्समहं ॥ १४॥ भणउ जइ नाम किरिया, कायव्वा भे तवस्सिणोऽवस्सं । ता पजत्तं मोल्लेण, मज्झ धम्मेण मे कजं ॥ १५ ॥ सुविसुद्धधम्मसद्धो, कंबलगं चंदणं च वाणियओ। दाउं अभिनिक्खंतो, तेणेव भवेण अंतगडो ॥ १६ ॥ ते विजाई पंच वि घेणं ओसहाणि उज्जाणे । गच्छंति जत्थ पडिमापडिवन्नो झाइ स तवस्सी ॥ १७ ॥ पणमिय पाए परमायरेण सीसे निवेसियंजलिणो। अणुजाणाविति जहा, तुह तणुपीडं करिस्सामो ॥ १८ ॥ तो काऊण कडिते, निरवग्गह काउस्सग्गलग्ग(मि)पि । सव्वंग अभिगिति, तेण तिल्लेण तं निउणं
॥२४५॥ ॥ १९॥ तं तस्स रोमकूवेहि, सव्वओ सव्वमइगयं ताहे। उन्हाभिहया खुभिया, तयागया निग्गया किमिया ॥ २०॥ समयंमि
Depareezoperorocreence