________________
उपदेशमालाविशेषवृत्तौ|
0 कलुषचित्तस्य
न वर्द्धते गुणश्रेणिः ।
॥ २४४॥
ICORRECORDCORRECIPEACOCKneareercome
रायणस्थूलभद्रात् व्यतिरेकोदाहरणमाह-"जो कुणइ" गाहा । स्थूलभद्राख्यानके यथा प्रस्तावमुक्त्वा व्याख्याताथों वेयम् ॥६॥ यदस्य सञ्जातं तदाह-"जिदुव्वय" गाहा । ज्येष्ठत्रतानि-महाव्रतानि अणुव्रतापेक्षया तान्येव दुर्बहत्वात् पर्वतभरस्तस्य समुदहनमभ्युपगमरूपतयोत्पाद्य जीवितपर्यन्तं नयनं तद्व्यवसितो मयेदं कर्त्तव्यमिति बद्धकक्षस्तस्यात्यन्तं युवतिजनसंव्यतिकरे उपकोशामीलके सति यतित्वमुभाभ्यां श्रामण्यगार्हस्थ्यप्रकाराभ्यां भ्रष्टं-च्युतं । तथाहि-न यतिरसौ तदानीं चरणपरिणामाभावात् , नापि गृहस्थो बहिराकारेण श्रमणलिङ्गोपलब्धेः ।। ६२ ।। कथमस्याब्रह्मप्रार्थनामात्रेणेव यतित्वाद् भ्रंश इत्याह-" जइ ठाणी" गाहा स्पष्टा । नवरं स्थानीकृतनित्यकायोत्सर्गः । ब्रह्माऽपि लोकप्रसिद्ध्या सृष्ट्यादिपुरुषः परमेष्ठ्यपि न रोचते मह्यमवगतजिनवचनसारत्वात् ॥ ६३ ॥ किंच-" तो पढियं " गाहा। ततः पठितादिसर्व सफलमिति शेषः । यद्यकार्य न करोतीति सम्बन्धः ॥ 'आवडिया पेल्लियामंतिओवि' त्ति-आपतितोऽकार्यकरणकाष्ठामापन्नः । प्रेरितः-पापमित्रैरकार्याचरणं प्रति । आमन्त्रितः-रुयादिभिरभ्यर्थितः । ततः पदत्रयस्य कर्मधारयः । आस्तामनापतिताऽप्रेरिताऽनामन्त्रित इत्यपि शब्दार्थः । पश्चात्तर्हि सा तस्य शुद्धिः कुतः सम्पन्नेत्युच्यते गुरुपाधै सम्यक्कृतालोचनत्वात्तथा च-"पायडिय" गाहा दत्तार्था । किञ्च विशुद्धस्स अनालोचितातिचारतया कलुषचित्तस्य न वर्धते गुणश्रेणिर्ज्ञानादिगुणपद्धतिः। शेषमनुष्ठानं सम्पूर्णमनुतिष्ठतोऽपि सशल्यतया न वृद्धिं याति, किं तर्हि ? तावती तावत्प्र. माणा यावत्यपराधकाले स्थिता तावती तिष्ठति । शेषानुष्ठानविकलस्य पुनरपयात्येव । ॥६४||६५।। साम्प्रतं स्थूलभद्रकथानकद्वाराssयातं गुणेषु मत्सरिणां निर्विवेकितादोषमाह-" जइ दुक्कर" गाहा । स्थूलभद्रकथाप्रोक्तत्वादेव प्रकटिताथैव ॥ आर्यसम्भूतशिष्यसम्बद्धमेव दोषान्तरमाह-" जइ ताव" गाहा ॥ यदि तावत्तद्विबन्धककर्मणामुपशमादिना सुव्रतत्वात्-सदाचारत्वात्साधुः सुन्दरः शोभनोऽयमित्युच्यते । तदा धर्म विजानन्नित्यादि सुगमम् ॥ गुणमत्सरस्य प्रेत्याऽपायहेतुतां दृष्टान्तेनाह-" अइसुदिओ" त्ति गाहा ।। अतीव सुस्थितो मूलोत्तरगुणेष्वित्यतः सुस्थित इति । गुणैर्वैयावृत्त्यकरणादिभिः समुदित इति यतिप्रशंसां यो न सहते स | इत्यादि सुगमम् ।। ६६ ।। ६७ ॥ ६८ ॥ पीठमहापीठकथा पुनरियम् -
zaepepezzaeroecemerozpeedeero
॥ २४४॥