________________
उपदेशमालाविशेषवृत्तौ
साधवः तपःपञ्जरे वसन्ति ।
॥२४३॥
ननु तदानीं स्थूलभद्रसाधुः कस्मादकलङ्कितशीलस्थित इत्याहविसयासिपंजरंमिव, लोए असिपंजरम्मि तिक्खम्मि। सिंहा व पंजरगया, वसंति तवपंजरे साहू ॥६०॥ जो कुणइ अप्पमाण, गुरुवयणं न य लएइ उवएसं । सो पच्छा तह सोअइ, उवकोसघरे जह तवस्सी ॥ ६१॥ जिट्ठव्वयपव्ययभरसमुबहणववसिअस्स अचंतं । जुबइजणसंवइयरे, जइत्तणं उभयो भद्रं ॥ ६२॥ जइ ठाणी जइ मोणी, जइ मुंडी बक्कली तवस्सी वा। पत्थतो अ अबंभ, बंभावि न रोयए मज्झं ॥१३॥ तो पढियं तो गुणियं, तो मुणियं तो अ चेइओ अप्पा। आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ॥ ६४॥ पागडियसव्वसल्लो, गुरुपामूलम्मि लहइ साहुपयं । अविसुद्धस्स न बढइ, गुणसेढी तत्तिया ठाइ ॥६५॥ जइ दुक्करदुकरकारउत्ति भणिओ जहडिओ साहू । तो कीस अज्जसंभूअविजयसीसेहिं नवि खमिश्र ? ॥ ६६ ।। जइ ताव सव्वओ सुंदरुत्ति कम्माण उवसमेण जई। धम्म वियाणमाणो, इयरो किं मच्छरं वहइ ? ॥ ६७ ॥ अइसुङिओत्ति गुणसमुइओत्ति जो न सहइ जइपसंसं । सो परिहाइ परभवे, जहा महापीढपीढरिसी ॥६८॥ __ "विसयासि" गाहा । विषयेष्वासते तच्छीलाच विषयासिनः प्रसृतानुगुण्यात् स्त्रीलोकास्तेषां पञ्जर-समूहस्तस्मिन् सामीप्याधारसप्तमीयं कूपे गर्गकुलमितिवत् । ततश्च वैषयिकसुखासक्तस्त्रीलोकसमूहस्य सामीप्येऽपि साधवोऽत्र लोके तपःपञ्जरे वसन्ति, न पुनस्तदौन्मुख्येन प्रवर्त्तन्ते, तप एवानशनादिद्वादशविध विषयासक्तां स्त्रीलोकान् प्रति प्रवृत्तिप्रतिरोधकत्वात्पञ्जरं तपःपञ्जरं तस्मिन् । विषयासिपञ्जरस्योपमानम् । असिपञ्जर इब 'तीक्ष्ण' प्राक्तनस्येव शब्दस्येह सम्बन्धात् । तीक्ष्णासिपञ्जरसादृश्यं च विषयासिपञ्जरस्य दारुणविपाकतया विवेकिनां त्रासजनकत्वात् । कथं तपःपञ्जरगता साधवो वसन्तीत्यत्र दृष्टान्तः । सिंहा इव पञ्जरगताः । यथाहि ते तपस्विनः सर्वोत्कर्षशालिनश्च पञ्जरेण निरुद्धबहिापारास्तत्रैवासते, तथा साधवोऽपि तपःपञ्जर इत्यर्थः ॥ ६०॥ गुरूपदेशप
meroecoecoexperiencemene
॥ २४३॥