________________
उपदेशमालाविशेषवृत्ती
तीव्रताराधने स्थूलभद्रमुनिकथा।
.२३७॥
DonormoneRememorreCRECIP
"भ्रातश्चित्तसखे ! विवेक भगवन्नाचार रे रे गुणाः, कोलीनत्वमपि क्षमे भगवति ब्रीडे सखि! श्रूयताम् । विद्याभिः परमश्रमेण च मया नीताः परामुन्नति, तत्किं मामपहाय यौवनवने कुत्रापि यूयं गताः । ४८ ॥ इंहो स्वान्तसखे ! कृताञ्जलिरहं स्वामिन् समादिश्यतां, वल्गद्वायुविलोलतुलतरलां वृत्तिं विमुश्चाधुना ।
वैराग्यामृतसिन्धुसान्द्रलहरीलोलच्छटाच्छोटन-र्जाताः साम्प्रतमन्य एव हि वयं तत्किं भवचापलैः ।। ४९॥" ततध-काऊण पंचमुट्टियलोयं सयमेव गहियमुणिवेसो । गंतूणं भणइ निवं, इमं मए चिंतियं राय ! ॥५०॥ उववूहिओ निवेणं, नीहरिओ मंदिराउ स महप्पा । गणियाए घरे जहत्ति, जोइओ राइओ जंतो ॥५१॥ दळूण मयकलेवरदुगंधपहेण | वञ्चमाणं तं । रन्ना नायं निम्विन्नकामभोगो महाभागो ।। ५२॥ ठविओ पयंमि सिरिओ, इयरो संभूयविजयपयमूले । पव्वइओ अइउग्गं, करेइ विविहं तवच्चरणं ॥ ५३ ॥ सिरिओ सया विचिंतइ, न कयं वइरसोहणं जेण । किं तेण माणुसायारधारिणा जंबुगेण जए ॥ ५४॥ सिरिएणुवयरियाए, वेसाए कयाए पाइओ मइरं । रायत्थाणुवविट्ठो, जा चिटुइ वररुई ताव ॥ ५५ ॥ संकेएणं सिरियस्स, कोइ अप्पेइ पउममेगेगं । रायसहाए ओसहवासियमेगं च वररुइणो ॥ ५६ ।। उव्वमिया सा सहसा, सिंधियमेत्तण तेण तो तस्स । संजायपच्चएणं, निवेण भणिओ तओ मंती ।। ५७ ॥ पायच्छित्तं जं किंचि, एत्थ तं कारवेसु पावमिणं । तो तेण तत्ततउयं, पाइय सो मारिओ मरुगो ।। ५८ ।। अह विहरतो पत्तो, कयाइ पुण तत्थ थूलभद्दमुणी । संभूयविजयगुरुणा, सद्धिं सद्धम्मनिरयमणो ॥ ५९॥ पत्ते वासारत्ते, तिण्णि मुणी तिव्वभवभउव्विग्गा। गिन्हंति कमेणेए, अभिग्गहे दुग्गहसरूवे ॥६०॥ एगो सीहगुहाए, अन्नो दारुणविसाहिवसहीए । कूवफलयंमि अन्नो, चाउम्मासं ठिओऽणसणो ।। ६१ ॥ भयवपि थूलभदो, कोसागेहंमि तवमकुव्वंतो। ठामित्ति विन्नवंतो, गुणवं गुरुणा अणुन्नाओ ॥ ६२ ॥ संपत्तो घरदारे, तुद्वाएऽब्भुदिओ जहा | | भग्गो । एसो परीसहेहि, भणाहि जे काहमेत्ताहे ॥ ६३ ॥ पुव्वो व भुत्तरइमंदिरम्मि उजाणमझयारंमि । देसु निवासं दिन्नो,
zraezaccompeeDeeperporaeone
॥२३७॥