________________
उपदेशमालाविशेषवृत्तौ
॥ २३६ ॥
रजः ” ॥ २८ ॥ तत—आरद्धो छिड्डाई, पलोइडं अन्नया य सयडालो । वीवाहं काउमणो, सिरियस्स नरिंदजोग्गाई ॥ २९ ॥ विविहाई आउहाई, पच्छन्नं कारवेइ एयं च । उवचरियाए कहियं, वररुइणो मंतिदासीए ॥ ३० ॥ पाविअछिद्देण तओ, तेणं डिंभाण मोयगे दाउ । संघाडग-तिय-चच्चर - ठाणेसुं पाढियाणि इमं ॥ ३१ ॥ एहु लोउ न वियाणइ, जं सयडालु करेसइ । नंदु राउ मारेविणु, सिरिओ रज्जि ठवेसइ ।। ३२ ।। सुणियं च इमं रन्ना, चरेहिं पेहावियं च मंतिगिहं । कीरंताई दद्र, पच्छन्नं आउहाई लहुं || ३३ || सिहं रन्नो तेहिं, कुविओ राया ठिओ पराहुत्तो । सेवागयस्स चलणेसु, निवडमाणस्स मंतिस्स ॥ ३४॥ " राज्ञां सम्यग्मतोऽस्मीति, नैतद्विश्वासकारणम् । तद्धि अवटप्रान्तविशुद्धप्रचलायितम् ” ॥ ३५ ॥ कुवियं नंदं नाउं सयडालो मंदिरंमि गंतूण । कहइ सिरियस्स पुत्तय ! राया मारेइ सव्वाई || ३६ || जइ न मरिस्सामि अहं, ता रन्नो पायनिवडियं वच्छ ! । मं मारिज्जासि तुमं, ठइया सिरिएण तो कन्ना ॥ ३७ ॥ सयडालेणं भणियं, तालउडे भक्खियंमि मयि पुब्वं । निवपाय पडणकाले, मारिज्जसु तं गयासंको || ३८ ॥ सव्वविणासासंकियमणेण पडिसुयमिमंपि सिरिएण । तह चेव पायवडियस्स, सीसमे छिन्नंति ।। ३९ ।। चिंतियं च - विसयपिवासे ! हाहा, हयासि किं नाम कारिओ म्हि तए । किं रे हियय न फुट्ट, मह पियरं पइरमाणस्स || ४० ।। हाहा अहो अकजंति, जंपिरो पट्टिओ य नंदिनिवो । भणिओ सिरिएण तओ, देव अलं वाउलत्तेण ॥४१॥ मोत्तूण सयणकज्जं, सामियकज्जं कुणंति वरभिच्चा । अन्नह चंचलनेहा, आराहिज्जंति कह पहुणो ॥ ४२ ॥ ततः – जो तुम्हें पडिकूलो, तेणं पिणा वि नत्थि मे कज्जं । तो सो रन्ना वृत्तो, पडिवज्जसु मंतिपयमेयं ॥ ४३ ॥ तेणं भणियं भाया, जेट्ठो मे थूलभद्दनामोति । वारसमं से वरिसं, वेसाए गिद्दे वसंतस्स ॥ ४४ ॥ सद्दाविओ स रन्ना, वुत्तो य भयाहि मंतिपयवि (चिं) ति । | तेणं भणियं चिंतेमि, राइणा पेसिओ ताहे ॥ ४५ ॥ सन्निहियअसोगवणे, तत्थ य सो चिंतिउं समारद्धो । निवकज्जवावडाणं, के भोगा किंच सोक्खंति ॥ ४६ ॥ सोक्खे विहु गंतव्वं, नरए वस्सं अलं इमेहिं तओ । वेरग्गमम्गलग्गो, पुणो वि चित्तेण चिंतेइ ॥ ४७ ॥
तीव्रव्रतारा
धने स्थूलमद्र| मुनिकथा ।
॥ २३६ ॥