________________
तीव्रताराधनेस्थूलभद्रमुनिकथा।
कुल-जाति-वयःपदै-श्वर्यादिमिर्गार्हस्थ्ये महान्तोऽपि सन्तो गृहीतवता ये कुलजाः स्युस्ते पूर्वेषां यतीनां पूर्वतरमेव प्रणमन्त्यकुलउपदेशमाला
जास्तु न नमन्ति । 'च' एवकारोऽथों व्याख्यात एव । अत्र दृष्टान्तमाह-'पणओ पुवि' ति । यथेह प्रवचने चक्रवर्त्यपि विशेषवृत्तौ ।
यतिर्जातः पूर्वयतिजनस्य पूर्वतरं प्रणतो न तु चक्रवर्त्यभिमानात् स्तब्धतामास्थाय तस्थिवान् ॥ ५७ ॥ एनमेव दृष्टान्तं स्पष्टयति॥ २३४॥
'जह चकवट्टि' गाहा ॥ किल कश्चिञ्चक्रवर्ती प्रबजितः स चागीतार्थतया कुलपदैश्वर्यादिमिरधिकोऽहमित्यभिप्रायेण पूर्वसाधून
वन्दते, ततस्तदभिप्रायं ज्ञात्वाऽन्येन तहिनदीक्षितेन सामायिकसाधुनाऽसौ निरुपचार-निरपेक्षं विरूपकस्तेऽभिप्रायो-भ्रान्तिस्तवेयमि| त्येवं भणितोऽपि न केवलं कुपितः, किंतर्हि ? प्रणतेर्बहुगुणत्वं परिभाव्य प्रणतः कुलादिरहितानामपि पूर्वयतीनां, यतो 'ज्ञातचरणमेवै| तस्य यथा-" उदगेण घणा कणिसेण, सालिणो साहिणो फलभरेण । विणएण महापुरिसा, नमंति नहु कस्सइ भएण ॥१॥ चडइ नमंताण गुणो, आरूढगुणाण होइ टंकारो। जह चावाण नराण वि, गुणटंकारो न थद्धाण" ॥२॥ छ । ५८ ॥ तीव्रव्रताराधनोपदेशं दृष्टान्तेन वर्णयति-" ते धन्ना" गाहा । स्पष्टा ॥ ५९॥ स्थूलभद्रमुनिकथा पुनरियम्
पाडलिपुत्तपुरम्मि रनो, नंदस्स विस्सुयजसस्स । निवरज्जकजसज्जो, सयडालो आसि मंतिवरो ॥ १॥ पुत्तो य थूलभद्दो, | पढमो से बीयओ तहा सिरिओ । रूयवईओ धूयाओ, सत्त जक्खा पमुक्खाओ ॥२॥ जक्खा य जक्खदिन्ना, भूया तह भूयदिन्निया नाम । सेणा वेणा रेणा, ताओ एयाओ अणुकमसो ॥३॥ इगदुगतिगाइ परिवाडिपायडं ताणमावडइ कमसो। सक्कय सिलोगगाहा, सयाइ मेहापहाणाण ॥४॥ जिणपयपूयणवंदणसमयथविभावणप्पमुहधम्मं । सम्मं कुणमाणाणं, तेसि वोलिंति दियहाई ॥५॥ अह वत्थव्वो तत्थेव, भूवई वररुइ कई विप्पो। अपुवटुसएणं, विन्ताणं थुणइ पइदियहं ॥ ६॥ तकव्व स(भ)त्ति तुदो, राया दाउं समीहए दाणं । नवरं अपसंसंते, सयडालंमि न देइत्ति ॥ ७॥ तो वररुइणा सयडालभारिया कुसुम
१ ज्ञानचरणमेतदेतस्य B, शातचरमेतदेतस्य , बातचरमेन वेतस्य DI
Decoraeezeroecoom
| ॥२३४॥
HPSIP