________________
उपदेशमाला
विशेषवृत्तौ
॥ २२७ ॥
अक्खोभो थिमि सायरा "हिमवं । तह 'अचल पूरण 'धरण-नामा नवमो य "अभिचंदो ॥ ९१ ॥ अह नंदिसेणदेवो, चविणेयाण सोयरो जाओ। वसुदेवोत्ति दसारो, दसमो निस्सीमसोहग्गो ॥ ९२ ॥ कुंती मद्दी य दुबे, भयणीओ ताण तत्थ वसुदेवो । अहिगयअविकलनिम्मलकलाकलावो सुहसहावो ॥ ९३ ॥ जह जीवजसं परिणावरंसु कंसं करित्तु सवयंसं । रूसिऊण निम्गओ जह, एगागी सोरियपुराओ ॥ ९४ ॥ भमडतो महीमंडलमणेगकन्नाओ जह सयन्नाओ । परिणिंसु सेट्ठिसामंतमंतिनरखयरराईणं ।। ९५ ।। वरिससयं ते परिणीय, रोहिणि जह असेसऊढाओ । घेत्तृण विमाणेणं, संपत्तो सोरियपुरंमि ॥ ९६ ॥ कंसे जहा नीओ, तओ वि महुराए अप्पणो पासे । परिणाविओ सभइणिं च देवई देवयस्स सुयं ॥ ९७ ॥ जह रोहिणीए रामो, जाओ जह देवईए गोविंदो । जह रिट्ठनेमिसामी, सिवाए सिरिविजयजायाए ॥ ९८ ॥ विहिओ जह जम्ममहो, छप्पन्नदिसाकुमरिगाहिं गिहे । बत्तीसवासवेहिं व, तस्स नेऊण मेरुम्मि ॥ ९९ ॥ कंसभएणं जह जायमेत्तओ सउरिणा सयं नेउं । एगागिणा निसी, गोविंदो गोउले मुक्को ॥ १०० ॥ जह गोउलस्स मज्झे, नंदजसोयाहिं पाविओ विद्धिं । केसेसु कड्रिढऊणं, कंसो मंचाउ जह निहओ ॥ १ ॥ जह जीवजसावयणोवजायकोवो निवो जरासंधो। पेसिंसु जायबोवरि, कालसुयं कालदूयं च ॥ २ ॥ जह जायवा जवेणं, नट्ठा पत्ता सुरट्ठविसयंमि । जलणे पवेसिओ देवयाए कालो जह छलेण ॥ ३ ॥ जह वारवई कंचणरयणमई निम्मिया कुबेरेण । सक्काssएसाओ रेवयंतिए हरिकए गरुई || ४ || जह रायजरासंधो, संपत्तो सव्वबलसमुदएणं । हरिणा कओ कबंधो, लद्धं भरहद्धचकित्तं ॥ ५ ॥ भयवं अरिट्ठनेमि, जह जाओ धम्मचक्कवट्टिए। जायववग्गं निव्वुइपुरीए पायं पराणिसु ||६|| तह एमाइ असेसं, वित्थरओ रिट्ठनेमिचरियंमि । भणियं चेव बुद्देहिं तत्तो च्चिय तं (मु) सुणेयव्वं ॥ ७ ॥ किर ताव दस दसारा, पंच बलाई तहा महावीरा । पज्जुन्नप्पमुहाणं, अध्धुटुकुमारकोडीओ ॥ ८ ॥ दुइंतकुमाराणं, सट्टिसहस्सा य संबपमुहाणं । रुप्पिणिपमुहस्तेउरस्स बत्तीसई सहसा ॥ ९ ॥ एएसिमाहिवच्च सव्वेसिं केसवो सया कुणइ । इय हरिकुलविउलत्तं, तस्सासि पियामहो सउरी ॥ ११० ॥ यथा नन्दिषेणेन परुषभाषणेऽपि देवे क्षमा कृता यतिधर्ममूलत्वेन मोक्षाङ्गत्वात्तथा साध्वन्तरेणापि कृतेत्याह
वसुदेवपूर्वभवे नंदीषेणमुनिसन्धिः ।
॥ २२७ ॥