________________
उपदेशमालाविशेषवृत्तौ|
गतेवं
, पालइ संपत्ता, तन९ ॥ अन
Peacocccccceepercract
सो नंदिसेणमुणी ॥ ७० ॥ चिंतइ कहं समाहि, करेमि सम्म इमस्स मग्गंमि । जं किर करेमि पीडं, मिच्छामि दुक्कडं तस्स IN ॥ ७१ ॥ इय चिंतिऊण पभणइ, भयवं मा कुणह नियमणे खेयं । गंतूण निययवसहिं, करेमि नीरोगयं तुज्झ ॥ ७२ ॥ तत्तो
वसुदेवपूर्वसुरेहिं विमलेण, ओहिणा जाणिओ जहा एसो। तावुत्तिन्नसुवण्णं व, निक्कलंको महासत्तो ।। ७३ ।। ता दोवि कडयकुंडलकि
IN भवे नंदीषणरीडकेऊरहारदिपंतं । नियरूवं काऊणं, अवहत्थियकप्पतरुसोहं ॥ ७४ ।। अइसुरहिसरससीयलसकुसुमसलिलेहिं वरिसिऊण खणं । मुनिकथा । हरिसभरनिब्भरंगा, नमिऊण मुणिं थुणंतेवं ॥ ७५ ॥ जय सुररायपसंसियमुणि वेयावच्चकरणतल्लिच्छ । आबालकालपालियबंभव्वय मुणिवर ! नमो ते ॥ ७६ ।। तं मोत्तुं को अन्नो, पालइ एवंविहं नियपइन्नं । माणे वियंभमाणे, जियाण इय तं मुणि थोउं ॥७७।। कहिउँ नियवुत्तंतं, अस्सद्दहणाइयं तओ अमरा । नियठाणं संपत्ता, तत्तो साहू वि नियवसहि ॥ ७८ ॥ निम्ममचित्तो गंतुं, गुरूण चलणुप्पले पणमिऊणं । खाओवसमिगभावेण, कहइ तं देववुत्ततं ॥ ७९ ॥ अन्नुक्करिसं परिहरइ, जणइ साहुण तत्थ थिरभावं । तह वरवेयावच्चं, निच्चं सच्चवियसुहभावो ॥ ८० ॥ बावन्नं वाससए वोयावच्चं करित्तु समणाणं । विहियाणसणो अंते, परिवत्तइ जा नमोक्कारं ॥ ८१ ।। ता असुहकम्मपरिणइवसेण तं नंदिसेणसाहुस्स । दोहगं संभरियं, गरुयं जह सयलनारीण ॥ ८२ ॥ जाओ अहं अणिटो, दिट्ठो विहु भाविओ न कस्सावि । तह जणणी-जणय-धणरिद्धिनाससंभरणभावेण ॥ ८३ ।। वारिताण वि साहुण, तेण विहियं नियाणय एयं । जइ मज्झ तवस्स फलं, समत्थि ता अन्नजम्मंमि ॥ ८४ ।। होज अहं तरुणीयणमणहरणो सयलसुंदरावयवो। नियसोहग्गविणिज्जियभुवणजणो उध्धुरसमिद्धी ।। ८५ ।। जह पउमरायरयणुच्चएण गुंजाओ गयवरेण खरं । तह तेण नियतवेणं, सोहगं पत्थियमसारं ।। ८६ ॥ “ यः पालयित्वा चरणं विशुद्धं, करोति भोगादिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्षं, स नन्दनं भस्मयते वराकः ।।८७॥" तो मरिउं उपन्नो, सत्तमकप्पंमि भासुरो अमरो। तत्तो चुओ समाणो, संजाओ जत्थ तं भणिमो ॥ ८८ ॥ अत्थि कुसट्टाविसए, जउवंससमुन्भवेण सुरेण । विणिवेसियति सोरियपुरनयरं भुवणविक्खायं ॥८९|| IN
॥ २२६॥ सूरसुओ हरिवंसे, अंधगवन्हित्ति तत्थ नरनाहो । तस्स सुभद्दाभजाए, दस दसारा सुया जाया ॥ ९० ।। पढमो 'समुद्दविजयो,
remecoccerzoekeepeecreen