________________
उपदेशमालाविशेषवृत्तौ
॥ २२४ ॥
थरतारतारयपयारो । नारयकरुणारसभरनिब्भरनयणो व्व जो सहइ ॥ ३३ ॥ जो अमराचलअचलो, चलणंगुलिविमलनहपईवेहिं । खंतिमुक्खं दसविह, मुणिधम्मं पिव पयासेइ ॥ ३४ ॥ तं सो पणमिय पुरओ, उबविट्टो पायपज्जुवासाए । उवविसिऊणं मुणिणा वि, पुच्छिओ वच्छ ! तं किमिह ॥ ३५ ॥ तेणवि नियवृत्तंतो, कहिओ पंचत्तचित्तपज्तो । भणियं मुणिणा सुंदर !, असुंदरं नणु किमारद्धं ॥ ३६ ॥ अहह अइगरुयमेयं, अन्नाणं अप्पधायणारंभो । सुविवेयविरहियाणं, अंधाण व होही इय मग्गो ||३७||
" एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने | खलु कोsपराधः || ३८ ।। " एवमणुसासिओ सो सहसा मुणिपुंगवेण पडिबुद्धो । चिंतइ मे दिक्खच्चिय, उचिया तीए वि तं | कज्जं ॥ ३९ ॥ मलमलिणसरीरत्तं, भिक्खावित्तिधरित्तितलसयणं । परवसहीसु निवासो, सयावि सीउन्ह अहिसणं ॥ ४० ॥ निक्कंचणया खंती, परपीडावज्जणं किसतणुत्तं । जम्मसमणंतरं चिय, एयं तु सहावसिद्धं मे ॥ ४१ ॥ एयं च कुणइ सोहं, परमं लिंगिस्स न हु गित्थस्स । " अणुरुवद्वाणगया, सव्वे दोसा वि हुंति गुणा ।। ४२ ।। " तरुणीण नयणनलिणे, सुनिहियमिह कज्जलंपि सोहेइ । परिमल विजुयावि जवा, जिणिंदपूयं पसाहेइ ॥ ४३ ॥ इय चिंतिऊण सज्जो, पव्वज्जारज्जओ महामुणिणो । पव्वाविओ विइन्नं, नामं से नंदिसेणोति ॥ ४४ ॥ समहिज्जिय एक्कारस, अंगो संगहियसयलसुत्तत्थो । गीयत्थो संजाओ, विहरइ समसत्तमित्तगणो ॥ ४५ ॥ छट्ठट्ठम - दसम - दुबालसेहिं, मास-द्धमासखवणेहिं । कणगावलि - रयणावलि - तवेहिं परिसोसियसरीरो ||४६|| अममो विसुद्धलेसो, उवसग्गपरीसद्देहिं अक्खुभिओ । वाउव्व अपडिबद्धो, निक्कंपो मंदिरगिरिव्व || ४७|| सिहो व्व भयविमुक्को, सोंडीरो कुंजरो व्व अविग्गे । चंदो व्व सोममुत्ती, तवतेएणं दिणमणिव्व ॥ ४८ ॥ गयणं व निरुवलेवो, संखोव्व निरंजणो वियारेहिं । धरणी विव सव्वसहो, महासमुद्दोव्व गंभीरो ॥ ४९ ॥ लाभम्मि अलाभम्मि, सुक्खे दुक्खम्मि जीविए मरणे | माणे
१ जपाकुसुम् । वियलावि B
वसुदेवपूर्वभवे नंदिषेणमुनिसन्धिः ।
॥ २२४ ॥