________________
गाहा ॥ “ विजाहरीहिं" गाहा ।। किमासीन्नन्दिषेणस्य कुलम् ? उत्सन्नत्वाद्विजातित्वाद्वा न किंचिदित्यर्थः । तथापि यद्यस्मादसौ हरि-IN उपदेशमाला-0 कुलस्य विपुलस्य सुचरितेन सदनुष्ठानेन हेतुभूतेन पितामहो वसुदेवनामा आसीत् , तस्मात्तदेव सुचरितं प्रधानमिति गम्यते ॥५३॥
वसुदेवपूर्वविशेषवृत्तौ विजाहरीहीत्यादि सुगमम् । किन्तु “ सहरिसनरिंददुहियाहिं" ति पठनीयम् , न “ सह रिसंति " भिन्नविभक्तिकं गाथाभङ्गात् ।
भवे नंदिषेण
मुनिसन्धिः “ अहमहतीहिं" ति-अहमहमिकायमानाभिः । अहमेव भार्या भवेयमिति परस्परस्पर्द्धा कुर्वाणाभिः “शब्दादेः करणे क्यङ् ॥५४॥
। ॥ २२२॥
कथानकं पुनरेतत्
मगहामहीमहेलालीलाकमलंमि सालिगामंमि । गोयमगुत्तो विप्पो, आसि अणंगोव्व रुइरंगो ॥ १॥ तप्पणइणीए गब्भागयमि पुत्तमि छटमासंमि । पंचत्तं संपत्तो, जणओ जायमि जणणी वि ॥२॥ “ बालस्स माइमरणं, भज्जामरणं च जोव्वणत्थस्स । थेरस्स पुत्तमरणं, तिन्निवि गरुयाई दुक्खाई ॥३॥" नियसयलसयणपरिवजिओ वि जीवइ जमेस तारिसओ। अघडतघडणवावड-विहिणा विहिणो सवावारो ॥ ४ ॥ असुभोदएण सद्धिं, विद्धिं सो जाइ सव्वजणवेसो । तप्पिउणो अणुमग्गेण, निग्गया गिहसमिद्धी वि ॥ ५ ॥ जाओ य अटूवरिसो, उप्पिट्टणसरिसविसमपायजुओ। निस्सरियनाहिसुंढो, सुकठिणअइमोट्टपेट्टो य ॥६॥ निम्मंसपयडकीकस-वच्छयलो-विसमवंकबाहालो। लंबतविसमउट्ठो, अइचिब्बिरथोरघोणालो ।। ७ ॥ चिप्पिडकेकरदिट्ठी, टप्परकन्नोतिवंकमुद्धाणो । मच्छीहि भिणिहिणतो, भिक्ख भमडइ महीवीढे ॥ ८ ॥ अह भमडतो मगहापुरंमि माउलगपासमल्लीणो । कम्म करेइ 'निच्चं, निच्चितो माउलो जाओ ॥९॥ अइसुत्थियाण सज्जणजणाण पयईए दुजणेणं सो। वेलविओ नगरजणेण, गल्लरव्वं कुणतेण ॥ १०॥ वयणपरंपरतंडुलपरतत्तीगोरसेणसिद्धाए । अपुव्वो कोइ रसो, एयाए गल्लरब्बाए ॥ ११ ॥ नहु एत्थ अस्थि तुह किंपि, सव्वहा अइवराय ! किं मरसि । कम्मयरो विहु वित्ति, लहेइ न हु तंपि तुह अस्थि ॥ १२ ।। इय भणिओ सो विमणो,
॥२२२॥ १ तिव्वं 0 D। २ मल्लरन्छ । आलरल्लं PI
PCORRECAREEverpeneKER
PeoppeoppercomercomwwCR