________________
P] मुक्को, थेरेहि सयं गया सेलं ॥ ४२ ॥ अणुमग्गेणं लग्गो, समागओ सो वि खुड्डगो तत्थ। साहुअदिट्ठोऽणसणे, गिरिहेढे चेव || उपदेशमाला
उवविट्ठो ॥ ४३ ॥ अणगाराणमिमाणं, मं पेच्छंताणमणसणासीणं । न मणसमाही होही, इय दरिसावं न सो देइ ।। ४४ ॥ वनस्वामिविशेषवृत्तौ मज्झन्हगिम्हउम्हाए, तावियाए सिलाए विउलाए । आसीणो स विलीणो, खणेण नवणीयपिंडोव्व ॥४५।। पत्तमि तंमि देवालयंमि देवा
चरित्रम् । ॥ २१९॥
उवागया तत्थ । महिमं कुणंति तुट्ठा, तूररवाडंबरसणाहा ॥ ४६ ॥ सोऊणमिणं मुणिणो, चमक्किया चिंतयंति किं एयं । जाणंति जहा खुड्डेण, साहिओ उत्तमट्ठोत्ति ॥ ४७ ॥ दुगुणा गयसंवेगा, सद्धासंबंधबंधुरा धणियं । तो ते दृढज्झाण-पहाणमाणसा चिंतयंतेवं ॥४८॥ जइ ताव खुडगेणावि, साहिओ साहुधम्मपरमत्थो। चिरपालियपव्वज्जा, किं न वयं साहइस्सामो ॥ ४९ ॥ उवसग्गेउं लग्गा, पडिणीया देवया तओ तत्थ । काऊण सावियाए, रूवं पुरओ ठिआ भणइ ॥ ३५० ॥ पसिउण पहू तुब्भे, अव्वो सव्वेवि पारणं कुणह । खाएह खंडमंडाइ, खज्जभोज्जाई एयाइं ॥ ५१ ॥ तो तं सामी सेलं, अचियत्तावग्गहोत्ति मोत्तण । आसनमनपव्वय-मारुढो सह मुणिसएहिं ॥ ५२ ॥ विहिओ काउस्सग्गो, सव्वेहि खेत्तदेवयाए कए । पञ्चक्खीहोऊणं सा साहू नमइ सव्वेवि ॥५३॥ भणइ अविग्धं सिग्धं, साहु ! साहह उत्तमदमिह । परमेसरेहिं परमो, मह विहिओऽणुग्गहपसाओ ॥ ५४॥ सुविसालसिलावट्टेसु, तत्थ साहू ठिया जहा जोगं । सिरिवइरसामिमुणि-कुंजरो वि पाओववेसेण ॥ ५५ ॥ इदेण रहारूढो, चेव सव्वे पयाहिणेऊण । पणया अइबहुबहुमाणसालिणा नाणझाणनिहीं ॥५६॥ तरुवरसिहराणि रहेण, जाणि कुजीकयाणि तेण तया । अजवि तहेव चिति, ताणि खोणीहरे तमि ॥ ५७ ॥ लोएण रहावत्तोत्ति, तस्स नामं पणामियं गुणओ। सिरिवइरसामिआरा-IN हणाए पावियपएसस्स ।। ५८॥ अह सह गुरूहि सव्वे, महासमाहीए तत्थ कालगया । उत्तमसत्ता पत्ता, ते देवत्तं विमाणेसु ॥ ५९॥ अत्थमिए तंमि जिणे, स सासणुजोयणेक्कभा'मि । वोच्छिन्ना दसपुव्वा, संघयणं अद्धनारायं ॥ ३६० ॥ सो वइरसेण साहू, साहुमई महियलंमि विहरंतो। सोपारयमि पत्तो, नागलयापूगपडिहत्थे ॥६।। अहिगयजीवाजीवाइवत्थुवित्थारसुत्थिरा तत्थ । नामेण मीसरी अस्थि, साविया भाविया धम्मे ॥ ६२ ॥ सा चिंतइ दिताण, णे काला एत्तिओ अइकतो। संपइ इममि पत्ते,
PCOMercederaemocraco
2rCorrenverReceneeeeeeee
॥२१२॥