________________
उपदेशमालाविशेषवृत्तौ
॥ २१० ॥
वसामि तो सावि पव्वइया ।। ६५ ।। परिवज्जियथणपाणो, दव्वेण वि संजओ स संजाओ । साहुणिपासे धरिओ, अजवि न विहारजोग्गोन्ति ॥ ६६ ॥ निवसंतो सो तासिं, समीवदेसे सुणइ अंगाई । एक्कारसवि पढंतीण, ताण तेणोवलद्वाणि ॥ ६७ ॥ एगपयाओ पयसयमणुसरइ मई तहाविहा तस्स । जाओ अ अट्ठवरिसो, ठविओ गुरुणा नियसमीवे ॥ ६८ ॥ विहरंता safi, गया ठिया बाहिरंमि उज्जाणे । कइयावि तिव्वधारं सुदुन्निवारं पडइ वासं ॥ ६९ ॥ भिक्खायरियाए पओ - यणाइ न तरंति साहुणो काउं । जाता जंभगदेवा, वइरस्स वयंसया पुव्वि ॥ १७० ॥ जाया कहिंवि तदेसचारिणो पेच्छिऊण सो तेहिं । परियाणिओऽणुकंपा भत्ती वि य तंमि संजाया ॥ ७१ ॥ तप्परिणामपरिक्खाहेडं ताहे भवित्तु वाणियगा । सत्थ बइल्ले तत्थेग (व) भूमिभागे निवसति ॥ ७२ ॥ संसिद्धभत्तपाणा, ताहे ते वइरखुट्टगं पणया । आमंतंति पयट्टो, सो धन्नो गुरुकयाणुन्नो ॥ ७३ ॥ मंद मंद वासं, पडइति निवत्तए तओ तंमि । जाव ठियं सद्दावंति, ताव विहियायरा दूरं ॥ ७४ ॥ वइरो वि गओ ताहे तसं कुइ तिब्वमुवओगं । दव्वाइगोयरं तत्थ, दव्वओ पुस्सफलमेयं ॥ ७५ ॥ खेत्तं पुण उज्जेणी, कालो बहुलो य पाउसो एसो । भावेण धरणिपयछिवण - नयणसंकोयरहियत्ति ॥ ७६ ॥ अचंतचित्ततोसा, ताहे नायं जहा इमे देवा । तो मन्ने देवाणं, वंचपवंचो इमो कोइ ॥ ७७ ॥ नो पडिवन्नं तं तेण, ताण भत्ताइ तो मणे तुट्ठो । इय ते भणति तं ददमागया कोडगेणऽम्हे ॥ ७८ ॥ वेडव्वियविजं दिति, तस्स ते तव्वसाउ रूपाणि । दिव्वाणि माणुसाणि य, किज्जंति अणेगरुवाणि ।। ७९ ।। पुणरवि य जेट्टमासे, सन्नाभूमिं गयं निमंतंति । घयपुन्नेहिं ते च्चिय, देवा पुव्वं व उवओगे ॥ १८० ॥ विहिए सब्भावे अवगयंमि पडिसेहयंमि दिज्जंते । विज्जं वियरंति नहंंगणंमि गमणावहमबाहं ॥ ८१ ॥ तीए किल विज्जाए, चलिओ जा माणुसुत्तरं सेलं । न खलिज्जइ अइबलिणा वि देवदानवसमूहेण ।। ८२ ।। एवं स बालकाले वि, ठाणमच्चच्भुयाण णेगाण । विहरइ गुरूहिं सहिओ, पुरनगरगामेसु ॥ ८३ ॥ “ बालस्यापि रवेः पादाः, पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ ८४ ॥ " समणीमज्झमि ठिएण, तेण गहियाणि जाणि अंगाणि । एगपयाओ पयसयमणुसरमाणस्स ताणि पुणो ।। ८५ ।। साहुसमीवे जायाई फुडयराइं पढेइ पुव्व
वास्वामिचरित्रम् |
॥ २१० ॥