________________
हरिकेशमुनि
सपदेशमालाविशेषवृत्तौ
कथा।
॥२०॥
pcumeroeineDescrezzaenezoezoeio
पाएसु पडेऊणं, तत्तो तोसेह महरिसिं एयं । जइ जीविएण कजं, एवं भद्दाए ते भणिया ॥ ७८ ॥ पणया भणंति जं भे, अवरद्धं तं खमाहि णे भयवं । पणइजणवच्छलच्चिय, हवंति लोगंमि मुणिसीहा ॥ ७९ ॥ अह ते मुणिणा भणिया, संसारनिबंधणस्स कोवस्स । को अवयासं वियरइ, विसेसओ मुणियजिणवयणा ॥ ८॥ मम भत्तिपरेणेए, भट्टा जक्खेण सिक्खिया एवं । ता तं चिय संभासेह, जेण पउणेइ सो तुन्भे ॥ ८१ ।। परपयारेहिं तहाविहेहिं सो चेव सायरं साहु । पुणरुत्तं विन्नत्तो, तो जक्खेणं कया पउणा ।। ८२ ॥ भद्दाए भत्तीए तत्तो, पडिलाभिओ तबस्सी सो। तह बहु गुणति तेण वि, पडिगाहियमेसणीयं जं ॥ ८३ ॥ गयणंगणंमि खिप्पं, पाउन्भूयाइं पंच दिव्वाई । तारिसमच्छेरं पेच्छिऊण निमच्छराउणेगे ॥ ८४ ॥ मुणिसिहदेसणाए, खणं सुहासारसारणीएव्व । पडिबुद्धा जाया सञ्चभूमिदेवाऽभिहाणा ते ।।८५|| इति हरिकेशमुनि कथा ।।४४|| तस्मान्न कुलं प्रधानं किन्तु गुणाः । यत उक्तम्-जइ नत्थि गुणा ता किं, कुलेण गुणिणो कुलेण किं कजं । कुलमकलंक गुणवज्जियाण गरुओ चिय कलंको ।। ८६ ॥ तथा-" पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् , काष्ठादग्निरहेः फणादपि मणिोपित्ततो रोचना ।
कोशेयं कृमितः सुवर्णमुपलादूर्वाऽपि गोलोमतः, प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ।।८७॥" किश्चायमात्मा नटवदपरापररूपैः परावर्त्तते ततः कः कुलाभिमानावकाशः इत्याहदेवो नेरइओ त्ति, कीडपयंगोत्ति माणुसो वेसो। रुवस्सी अ विरूओ, सुहभागी दुक्खभागी य ॥४५॥ राउत्ति य दमगोत्ति य, एस सपागो ति एस वेयविऊ। सामी दासो पुज्जो, खलो निधणो धणवइत्ति ॥४६॥ णवि इत्थ कोवि(य) नियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो। अन्नोनरूववेसो, नडोव्व परियत्तए जीवो ॥४७॥ कोडी सएहि धणसंचयस्स गुणसुभरियाए कन्नाए । नवि लुद्धो बयररिसी, अलोभया एस साहूणं ॥४८॥
Decemenezoecommencoom
॥ २००॥