________________
उपदेशमालाविशेषवृत्तौ
॥ २०१ ॥
इत्यादि गाथास्तिस्रः सुगमाः नवरं कीटरूपो पतङ्गो न त्वादित्यः । एतच्च तिर्यगुपलक्षणम् । मानुष इति गतिचतुष्टयोक्तिः । इत एतावेव विशेषाना (मा) ह - " रूपस्वीति " रूपमेव स्वं लोभनीयत्वात्तद्विद्यते यस्य स रूपस्वी गाथाद्वये इतिशब्दा उपप्रदर्शनार्थाः । चशब्दाः समुच्चयार्थाः । असकृदेव शब्दग्रहणं पर्यायनिवृत्तावपि जीवद्रव्यस्यानुवृत्तिज्ञापनार्थम् । एष एबैको जीव नानारूपेष्वेवं परावर्त्तते, न सर्वथाऽन्यो भवतीत्यर्थः । स्वकर्मविनिविष्टसदृशकृतचेष्टः । स्वकर्मणां यो विनिवेशः प्रकृतिस्थित्यादिप्रकारेण रचना तदनुरूपा कृता चेष्टा- देवादिपर्यायाभ्यासरूपो व्यापारो येन स तथारूपः परावर्त्तते । जीवः - यथाऽन्याऽन्यस्वरूपनेपथ्यो नट इत्युपमानम् ॥ ४५-४६-४७ ॥ अथ निर्लोभतोपदेशं दृष्टान्तेनाह – “ कोडीसएहिं " गाहा स्पष्टा । नवरं दीनारादिधनसंचयस्य कोटीशतैः सहितायां सुगुणधन्यायां कन्यायां नैव लुब्धो वज्जर्षिरिति योगः ॥ ४८ ॥ भावार्थः कथागम्यः, सा चेयम्
हिमवंततुंगवरपिट्ठि-चंपनयरीए आसि सालनिवो । पुत्तो पसन्नचंदस्य, राइणो तस्स लहुभाया ॥ १ ॥ नामेण महासालो, जुवराओ जसमई ससा तेसि। कंपिल्लपुरे पिढरेण, पुहइनाहेण परिणीया ॥ २ ॥ गुणगरुओ अंगरुहो, गागलिनामो इमीए उप्पन्नो । अह चंपपुरिं पत्तो, कयाइ परमेसरो वीरो ॥ ३ ॥ विहियं तत्थोसरणं, सरणं सत्ताण दुक्खतत्ताण । अमरेसरेहिं नीसेसजयसिरीकेलिचउसालं ॥ ४ ॥ भगवंतागमणविऊ, तूरंतुज्जाणपालवयणाउ । सालो नराहिवो, नायराण खोद्दं जणेमाणो ॥ ५ ॥ जयगुरुवंदणवडियाए, निग्गओ गरुयगयवरारूढो । सपरीवारो परमुहसंतपुलयंकुरियकाओ ॥ ६ ॥ पत्तो भयवंतसमीव भूमिभागंमि दिट्ठछत्ततिगो । पडिवन्नपायचारो, पंचविहाभिगममायरइ ॥ ७ ॥ गोउरदारेणं उत्तरेण, पविसिय पयाहिणेऊणं । पणमिय पहुणो पुरओ, ईसाणदिसाए आसीणो ॥ ८ ॥ पारद्धा धम्मकहा, जोयणनीहारिणीए वाणीए । सव्वसभासापरिणामिणीए परिसाए जयपहुणा ॥ ९ ॥ जहा - जालाकरालजलणोवरुद्ध गेहंमि जह खमो वासो । नो बुद्धिधणस्स जणस्स, तह भवे दुक्खभरभरिए । १० ।। तह कागतालसंजोग - नायउ दुल्लहं मणुस्सत्तं । लद्धं सद्धम्ममहा - निहाणसंपत्तिजोगमिणं ।। ११ ।। जह कागि णीए लुद्धो, कोई हारेइ कोडिमवि मणुओ । तह विसयलालसमणा, विवेयवियला इमं जम्मं ॥ १२ ॥ सग्गापवग्गमग्गस्स, सा
वज्रस्वामिकथायां
शाल-महाशालयोः केवलम् |
11 202 11