________________
उपदेशमालाविशेषवृत्तौ
॥ १९७ ॥
कोहो सच्चरियविच्छोहो ॥ २० ॥ गुणगामदाहगेणं, कलहतडक्कारकूरसद्वेणं । कोहपलीवणएणं, अलमहुणा वियमेव करे ||२१|| तथा च – “ दासोऽप्यत्र विलोक्यते विनयवान् स्वामीभवन् वेश्मनि, दारिद्र्यादतिविद्रुतोऽप्यधिपतिस्त्यागोज्वलाया श्रियः । दौर्भाग्यव्यतिषङ्गवानपि नरः सौभाग्यभागी भृशं किं किं तद्विनयेन सिद्धयति न यत्साध्यं मनःसंमतम् ॥ २२ ॥ ”
एवं भावेमाणो धम्मं सोऊण साहुमूलंमि । संसारसुनिब्बिन्नो, मायंगमहारिसी जाओ || २३ || दसम - दुवाल - मास-मास - दोमासिया य खवणेहिं । सोसियसव्वसरीरो, विहरइ गामागरपुरे ||२४|| विहरंतो संपत्तो, सिरिपास जिणिंदजम्मरम्माए । वाणारसीनयरीए, बहि ठिओ तिंडुगुज्जाणे ॥ २५ ॥ गंडी तिंडुगजक्खो, महरिसिमाराहए सया तमलं । अइगुरुगुणगाढनिबद्धमाणसो जाइ न कहिंपि ॥ २६ ॥ अतिही तस्स कयाई, अवरो जक्खो समागओ भणइ । किं कत्थइ मित्त ! न, संचरेसि सुचिराउ जं दिट्ठो ॥ २७ ॥ पभणइ एसो निस्सीम असमपसमाइगुणमहानिहिणो । एयस्स महामुणिणो अक्खणियमणो म्हि सेवाए ॥ २८ ॥ दट्ठूण मुणिं तं सोवि, तोसओ तिंडुगं पयंपेइ । तुममेव मित्त ! धन्नो, जस्स वणे एस धम्मरिसी ॥ २९ ॥ मह काणणे व निवसंति, साहुणो तानपि गंतूण सह दोवि वंदिमो ते वि, मंतिउं ते गया तत्थ ॥ ३० ॥ अंतरहिएहिं तेहि, तवसिणो ते निरिक्खिया ताव | कहवि पमाएणमणेगरूवविगहा कहेमाणा ॥ ३१ ॥ गाढतरागंते तंमि चेव, तत्तोऽणुरत्तचित्तेण । भत्तिं कुणति पयपउम - पज्जुवासा तिसा सुसिया ॥ ३२ ॥ भावेण बंदमाणस्स, तस्स तं साहुमेगजक्खस्स । वचइ सुहेण कालो, गओ परो पुण सठाणंमि ॥ ३३ ॥ अह अन्नया कयाई, कोसलियन रेसरंऽगया भद्दा । अक्खाराहणकज्जेणमागया जक्खमच्चेउं ॥ ३४ ॥ जा तस्स पयाहिणमायरेइ ता तं तवस्सिमिक्खेइ । रुहिरवसमंसनिम्मुक्क मुक्ककी कस निकायमयं ॥ ३५ ॥ वलकडारलोंमचि 'विडसुथूलघोरघोणालं । टप्परकन्नतिकोणुत्तमंगमंगेणमइकालं ॥ ३६ ॥ मलदुगंधं तं पेक्खिऊण थुक्केइ सा दुगंछाए ।
१ चट्ठल । २ डिल C. DI
हरिकेशमुनि
कथा ।
॥ १९७ ॥