________________
उपदेशमालाविशेषवृत्तौ ॥ १९६॥
हरिकेशमुनि
कथा।
permeermereezeezzeroecemerced
महुराए नयरीए, संखो नामेण नरवई आसि । गहियवओ गीयत्थो, एगागी गयउरं स गओ ॥१॥ गिंभे(म्हे) गोयरचरिया गएण तेणेगया नयरमज्झे । हुयवहरच्छादारंमि, पुच्छिओ सोमदेवदिओ ॥२॥ किमिमाए रच्छाए, बच्चामि स आह वच्च वच्च लहुं । अइतत्ताए पेच्छामि, उच्छलंतऽम्गपायति ॥३॥ इरियासमिइसमेयं, तं सणिय संचरंतमिक्खंतो। चिंतइ स भाड वालुयतत्ता किमिमा न अज्ज अहो ॥४॥ नियमंदिराउ जा उत्तरित्तु सयमेइ तत्थ ता तं सो। दिणयरखरकिरणकरंबियं पि फासेइ हिमसीयं ॥५॥ मुणइ मुणिस्साऽणप्पं, माहप्पमवस्समेयमेयस्स । उवसरियकहियदुचरियमप्पणो खामइ मुणिं तं ॥६॥ मुणिणा वि दाविओ से, असारभावो भवस्स एयस्स । कोहाइकसायाणं, अइसयकडुओ विवागो य ॥ ७॥ फलमुप्फालइ फारं, सायरमायरियचारुचरणस्स । एगतिमच्चतियमतुल्लमुल्लवइ सिद्धिसुहं ॥८॥ अइगरुयवग्गुवेरग्ग-तिव्वसंवेगसंगओ संतो। स मुणिस्स तस्स पासे, खंतिखमो निक्खमेऊण ॥ ९॥ चिरपालियपव्वजो, दियजाइमयं अमुंचिरो तहवि । मरिऊणं सुरलोए, संजाओ भुंजए भोए ॥ १० ॥ अमरतरंगिणीतीरे, तरंगगामंमि सो चवेऊण | बलकोट्टमारियाए, गोरीए आगओ उयरे ॥ ११ ॥ जाईमयाऽवलेबा, मायंगकुले कुलक्षणो जाओ। सोहगरूवरहिओ नियबंधूणपि हसणिज्जो ।। १२ । कयबलनामो बढइ, कलिभंडणमालिगालिवतो । आरद्धं से बंधूहि, एगया गरुयमावाणं ।। १३ ।। पइजणमणब्भिदंतो, कुणमाणो भंडणाई चंडिक्को । कलहपिओ पाए फोडउव्व उव्वेयणिज्जो सो ॥ १४ ॥ आवाणमंडलाओ, निच्छुढो पिच्छए सुदूरदिओ। उवसप्पत सप्पं, पहणिजंतो पहारेहिं ॥ १५॥ खणमेत्तेणं पत्तो, जलस्स सप्पो तदंतरेणप्पो। किंपि कयं तेहिं न तस्स, सव्वहा निव्विसो जेण ॥ १६ ॥ दूरष्ट्रिएण छृणमेरिसं चिंतियं बलेण तओ। अवयारकारगं कालकुडलिं पिव जणो हणइ ॥ १७॥ इयरं जलसप्पं पिव, न हणइ ता दोहओ अहो कोहो । जस्स वसाओ जाओ, जणयाईण वि रिओव्व अह ॥ १८ ॥ पसमाइगु(णागा)गुग्गारो, परमत्थेणपणो महामित्तं । सत्तूवि तत्तओ सो जो, कलिकोवाइ उल्लासो ॥ १९ ॥ कोहो सयणविरोहो, कोहो नियकुलकलंकपारोहो। कोहो दुहसंदोहो,
१ करयल फोड. c. D. I २ आपाण C. DI ३ पिहिजतं B. D. I