________________
उपदेशमाला विशेषवृत्तौ ॥ १९१॥
mee
मभत्तीए । धरावीढलुठंतसिरेण, वंदिओ सो सिरिहरेण ॥ ३४ ॥ तं महुमहेण बंदिज्जमाणमवलोइऊण इन्भेण । गेहदिएण एगेण, चिंतियं विम्हियमणेण ॥ ३५ ॥ धन्नो एस महप्पा, जो एवं माहवेण भत्तीए । वंदिज्जइ सविसेसं, देवाणवि वंदणिज्जेण ॥३६॥ | IN अलाभपरिअह बंदिउँ नियत्ते, हरिम्मि भिक्खं कमेण भममाणो । इन्भस्स तस्स भवणे, संपत्तो ढंढणकुमारो ॥ ३७ ॥ तो तेण सिंहकेसर
षहे ढंढणमोयगथालेण परमभत्तीए। पडिलाभिओ महप्पा, गओ य सव्वन्नुपयमूले ॥ ३८ ॥ नमिऊण भणइ भयवं ! किमंतरायं ममाऽहुणा IN मुनि कथा। खीणं । जयगुरुणा वागरियं, विज्जइ अजवि य तस्सेसं ॥ ३९॥ एसा उ कण्हलद्धी, परमत्थेणं जओ नमंतं तं । आलोइऊण| मिब्भेण, वियरिया मोयगा एए ॥ ४० ॥ एवं जिणेण मणिय एस महप्पा तो परस्स लद्धि त्ति । गंतूण थंडिलम्मि, सयं परिदुविउमारद्धो ॥४१॥ परिठवमाणस्स य, कम्मकडुविवागं विचिंतयंतस्स । सुद्धज्झाणवसेणं, से जायं केवलं नाणं ॥ ४२ ॥ तो केवलिपज्जायं, परिवालिय बोहिऊण भव्वजणं । जस्सट्टा पव्वइओ, तं मोक्खपयं पवन्नोत्ति ॥ ४३ ॥ इति ढंढणमुनिकथा ॥३९॥| किमित्याहारोऽनपेक्षोऽयं हरिकुमारोऽप्येवं विहृतवान् उच्यते
आहरेसु सुहेसु अ, रम्मावसहेसु काणणेसु च । साहूण नाहिगारो, अहिगारो धम्मकज्जेसु ॥४०॥: साहू कांतारमहाभएसु अवि जणवएवि मुइअम्मि । अवि ते सरीरपोडं, सहति न लहंति य विरुद्धं ॥४१॥ जंतेहि पीलिया विहु, खंदगसीसा न चेव परिकुविया। विइयपरमत्थसारा, खमंति जे पंडिया हुति ॥४२॥
यस्मादाहारेषु शुभेष्वपि सरसस्निग्धादिषु उपलक्षणत्वाद्वस्त्रपात्रादिषु तथा रम्यावसथेषु काननेषु च साधूनां नाधिकारस्तदास| क्तिसेवारूपः, किन्त्वधिकारो धर्मकार्येषु, अरसविरसान्तप्रान्ताभिग्रहयुक्तशुद्धोंच्छादिषु ततो हरिकुमारस्तथा विजयहारेति ॥४०॥ तथा-"साहू गाहा" साधवः कान्तारमहाभयेष्वपि अटवी-राजभयादिष्वपि मुदिते ऋद्धिस्तिमिते जनपद इव क्षुदादिपीडामपि
INI॥१९॥
PornemoveeerOKPurce