________________
उपदेशमाळाविशेषवृत्तौ
॥ १८८ ॥
La La
भमंतेणं । दट्ठूण साहुमेगं, उस्सग्गठियं महासत्तं ॥ ३५ ॥ जंपियमहो महामुणि ! संखेवेणं कहेसु मह धम्मं । इहरा तुज्झ वि सीसं, फलं व असिणा लुणिस्सामि || ३६ || उवसम - विवेय-संवर- एएहिं पएहिं तिर्हि तेण अक्खिओ धम्मो । जा सो तहेव गच्छ, ता चिंतिउमेवमारद्धो ॥ ३७ ॥ एसो महाणुभावो, धम्मज्झाणठिओ मए विग्धं । काउं पुट्ठो धम्मं, ता धम्मपयाण को अत्थो || ३८ || तत्थोवसमो कोहस्स, निग्गहो सो कहं तु कुद्धस्स । मह संजायइ तम्हा, मुक्को सव्वो मए कोवो ॥ ३९ ॥ बीयं तु विवेगपर्यं, तस्सत्थो अत्थ-नाइ चाओ जो । तो तं परिभावितो, स महप्पा मुयइ खग्ग सिरे ॥ ४० ॥ जाव णमेयइ वेयइ, एस जिओ ताव बंधओ भणिओ । तो संवरपयबुद्धो, काउस्सगे ठिओ भयवं ॥ ४१ ॥ परिभावेइ पुणरुत्तमेव एयाणि तिन्नि विपयाणि । नासम्गनिहियदिट्ठी, सुनिश्चलो कंचणगिरिव्व ॥ ४२ ॥ अह रुहिरगंधलुद्धाहिं, कुलिसतिक्खग्गतुंडचंडाहि । मूइंगलिया हिं लहुं, सव्वत्तो भोत्तुमारो ॥ ४३ ॥ उच्यते च - आपायसीसं सयलं पि देहं मूइंगलियाहिं विभक्खिणं । विणिम्मियं चालणिया समाणं, तहावि झाणाओ न कंपिओ सो ॥ ४४ ॥ पर्यडतुंडाहिं पिपीलियाहिं, खद्धे सरीरंमि मुणिस्स तस्स । छिद्दाइ रेहति समत्थपावनिस्सारदाराणि व दीहराणि ||४५ || अड्ढाइएहिं दियएहिं धीमं सम्मं समाराहिय उत्तिम । सुरालयं सो सहसारनामं, पंत्तो सुचारित्तणो महप्पा ॥ ४६ ॥ इइ सुसुमा चिलाइपुत्तकहा ||३८|| स्वप्रतिज्ञानिर्वाहमहासाहसिकस्य चिलातीपुत्रस्य प्रस्तावादन्यमपि तथाविधं तपस्विनमाह -
पुफियफलिए तह पिउघरम्मि तन्हाछुहासमणुबद्धा । ढंढेण तहा विसोढा, विसढा जह सफलया जाया ||३९||
'पुष्पिते' सकलभोगसामग्र्या 'फलिते' च खादनपानादिभोगसम्पत्त्या पितुर्वासुदेवस्य 'गृहे' सत्यपि तत्परित्यज्य तृष्णा क्षुधा च समनुबद्धा - निरन्तरा ढण्ढणकुमारेण तथा अलाभपरीहाधिसहनप्रकारेण 'विशठा' - निष्कपटा 'विसोढा' - तितिक्षिता । 'यथा सत्फला जाता' केवलोत्पादनात् । " ढंदेणंति ” ढण्ढणकुमारेणेत्यस्य स्मारकत्वाददुष्टम् । यथा देव इति देवचन्द्रस्य । तत्कथा पुनरियम् -
सुंसुमाचिलातिपुत्र
कथा |
॥ १८८ ॥