________________
उपदेशमालाविशेषवृत्तौ| जम्बूचरित्रे
समुत्तेन, तद्वचः स्यात्वा सखास
दहत्येव, सर्पितोऽपि हि सर्पिषा ॥ ३२ ॥" तथाहि-ममैतैर्दोषसंकल्पवारुणीविपुषा क्षणात् । उपकारपयःकुम्भः, सकलः कलु
साधुसमा| पीकृतः ।। ३३ ।। किंपाके सस्फुरत्पाके, पाटलाम्रफलभ्रमः । लक्ष्मीलवसुखाकांक्षा, या नीचप्रकृतौ जने ॥३४॥ नीचाश्रितस्य
गमलामे सुचिरं, नीरं संत्यज्य जायते । कस्यान्यस्य गुणोद्दण्डपुण्डरीकसमागमः ॥ ३५॥ अवज्ञातपितृश्लोकदीर्घशोकहतस्ततः । वरिवस्यां
प्रभाकरविधास्यामि, सांप्रतं महतामहम् ।। ३६ ।। इति ध्यात्वा सखाऽसि त्वमुपस्वामि नयस्व माम् । मयूरमर्पयिष्यामीत्यूचे चाण्डालक
कथा। पुनः ॥ ३७॥ तेन किंचित् त्रपातैन, तद्वचः प्रतिपद्य तत् । सनाथः शिखिना निन्ये, सनाथस्य पुरस्थितिम् ॥ ३८ ॥ ऊचे च तत्प्रकोपाग्नेरिव शान्त्यै समुत्सृजन् । दशनांशुजलं शुद्ध्यै, स्वस्येवान्त्यजसंगिनः ॥ ३९ ॥ गृहाण बहिणं स्वामिन्नस्तु स्वस्ति चिराय ते । सन्न्याय सद्विचाराय, भवत्परिकराय च ॥ ७४०॥ वाचाटा चातिदुष्टा च, चेटिकेयमतथ्यवाक् । अनाचारः पराचीनो, विप्रस्त्वेष प्रभाकरः ॥४१॥ नैतस्मिन्संभवत्येतदिति नैव विमर्षितम् । पृष्टो नाहं नवा भक्तिविभक्तिमें विभाविता ॥४२॥ दण्डः सर्वकषश्चैवमहो ते सुकृतज्ञता । पृष्टो दुष्टाशयेनैष तत्त्वामाख्यद् यथास्थितम् ॥ ४३ ॥ तेनैष क्षम्यमाणोऽपि, धार्यमाणोऽपि चान्तिके। 10 भृशं सक्रियमाणोऽपि, निर्ययौ नगराद् बहिः ।। ४४ ॥ क्रमाच्चक्रम्यमाणश्च, प्राप्तो रत्नपुरं पुरम् । अभ्यस्तस्वःपुरी सृष्टेः, स्वष्टुः शिल्पकषोपलम् ॥ ४५ ॥ पराक्रमसमाक्रान्त-विक्रान्तप्रतिपार्थिवः । तत्पालयति भूपालः, पुरं रत्नरथामिधः ॥४६ ॥ तस्यास्ति सूनुः कनकरथः सत्पथपान्थधीः । यद्रपन्यत्कृतेः कामो, मन्यते बहनंगताम् ।। ४७॥ गुणा समाश्रिता येन, गुणैर्यश्च समाश्रितः । मिथः कीर्ति परां लब्धं, बद्धोत्कंठा वशादिवः ॥४८॥ तमास्थानभुवि स्थास्नु, द्वास्थेनाथ निवेदितः। विप्रं प्रविश्य सोऽवादीदित्याशीर्वादपूर्वकम् ।। ४९ ॥ अहं द्विजात्मस्त्वं च, राजसूनुर्गुणावधिः । स्पृहयामि तदात्मानं, कत्तुं त्वत्पारिपार्श्विकम् ।। ७५० ॥ पुरोहितपदेऽनेन, पुरः स्यान्मे प्रयोजनम् । तेनेममात्मसात्कृत्वा, दानसंमानसम्पदा ॥ ५१ ॥ व्याजहार विचिन्त्यैवं, कुमारस्तमुदारधीः। प्रथयन्निव मित्रत्वं, तस्य स्मेरमुखाम्बुजः ॥ ५२ ।। सूत्रितस्त्वं मया मित्रमितोऽवश्यं प्रभाकर!। क्वापि चिन्तातपक्लान्त,
INI॥ १८०॥ स्वान्तं मा स्म वृथा कृथाः ।। ५३ ॥ ततः समुदितस्तिष्ठस्तत्र पश्यन्निरन्तरम् । वरिष्ठश्रेष्ठिनः पुत्रं, मित्रं चक्रे मनोरथम् ॥५४॥
peecrePowermercecreamere