________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥ १८१॥
साधुसमागमलामे प्रभाकरकथा।
, वपरीत्येन प्राणाः प्रयाणाय, अस्पूर्ण महार
कलत्रं सूत्रिता तेन, पिण्डवासविलासिनी । ख्याता रतिविलासेति, सद्गुणैकविलासभूः ।। ५५ ॥ इत्थमेभित्रिभिः साद्ध, वर्धिष्णु प्रणयोज्वलः । प्रभाकरः स्मरन्नस्ति, मन्त्रवत्पैतृकं वचः ।। ५६ ॥ हेडावित्तकचोडेन, विदेशागन्तुनाऽन्यदा । तुरंगयुग्मं सर्वाङ्ग-रम्यं राज्ञेऽवतीर्यत ॥५७॥ कुमारविप्रावारुह्य, वाह्यालीभूमिमण्डले। प्रारेभाते स संरम्भ, वाहवाहनकौतुकम् ॥५८ ॥ | ब(वल्गा)लात्तुरङ्गयुग्मेन, जग्मे वाह्यतोस्तयोः। कर्षतोरपि सोत्कर्षमरण्यानी मरुस्थली ॥ ५९॥ कुमारे च द्विजातौ च, श्लथवल्गाग्रहे श्रमात् । तस्थतुस्तत्क्षणादश्वौ, वैपरीत्येन शिक्षितौ ॥ ७६० ।। कुमारः सुकुमारत्वात्ततः क्लान्तस्तृषा भृशम् । वाजिवर्यात्समुत्तीर्य, निषसाद स्थलीभुवि ॥ ६१ ॥ लोलाः प्राणाः प्रयाणाय, पानीयमुपनीयताम् । त्वं वयस्य ! त्वरस्वेति, त्यक्त्वाऽश्वं सोऽवदद् द्विजं ॥ ६२ ॥ अथ धीरो भवेत्युक्त्वा, दिवाकरतनूद्भवः । अर्णस्तूर्ण महारण्ये, तत्रान्वेष्टुं प्रचक्रमे ॥६३॥ स्वीचक्रे नीरमप्राप्य, तृष्णाहारि गुरोस्तरोः । ज्ञानदर्शनचारित्रतुल्यमामलकत्रयम् ।। ६४ ॥ विप्रः क्षिप्रं समागत्य, चिन्ता चान्तेन चेतसा । मूर्छाविकाराकुलितं, कुमारं समुदक्षत ॥ ६५ ॥ पयः स्वयमनासाद्य, वैलक्ष्यकृ(क्ष)तमानसः । चक्षुषी बहु मन्वानः, श्योतद्वाष्पजलोमिणी ॥ ६६ ॥ मूर्छान्धकारसंहारकारणं मधुरारुणम् । आस्ये तस्यैष बालार्क-मुग्धमामलकं न्यधात् ॥ ६७ ॥ उन्मीलिताs-IN मृतकला, स्फारिते चक्षुषी मनाक् । विप्रः पुनः कुमाराय, ददावामळकद्वयम् ॥ ६८ ।। लब्धसंज्ञः कुमारोऽथ, धूलिधूसरितं नमः। वीक्षते तत्क्षणत्रस्यन्मूर्च्छयेवोन्नताननः ॥ ६९ ॥ अन्तरिक्षदरीकुक्षौ, रजःसारमिवात्मनः । कस्मादकस्माद्(भी)हीतेव, सादरं क्षिपति क्षितिः ॥ ७७० ॥ कुमारविप्रावाऽऽसाते, यावदुन्मानसाविति । तावद्भोज्यपयःपूर्ण, तूर्णं तत्सैन्यमागमत् ॥७१।। ततः कृताह्निकाचारः, कुमारः स प्रभाकरः । क्रमेण स्वामलंचक्रे, परिवारान्वितः पुरीम् ॥ ७२ ॥ प्राज्ये राज्ये निजं कृत्वा, तं राजाऽङ्गजमन्यदा। तापसो वनवासेऽभूद्, भूपो रत्नरथाभिधः ।। ७३ ॥ सौवस्तिकपदे दधे, नव्यभूपः प्रभाकरम् । मनोरथमपि श्रीमान्, श्रेष्ठश्रेष्ठिपदे न्यधात् ॥ ७४ ॥ ते राज्यं बिभ्रते प्राज्य, न्यायन्यासनिरङ्कुशाः। पवित्रमैत्र्यपात्राणां, तेषां यान्ति च वासराः ॥७५।। " यथा माधुर्यमिक्षणां, शङ्खानां श्वेतिमा यथा । सज्जनानां तथा मैत्रीहेवाको जीवितावधिः ।। ७६ ॥ तस्या रतिविलासायाः, स्फु
caeezDCROcreeperorependeepen
ezraeeeroecom
॥१८
॥