________________
CUe
Camera
अतिलोभे लोहर्गलागणिकाकथा।
उपदेशमाला-0
| ॥ ७८ ॥ तं गंठिमुडिओ जाव, पेक्खए ताव पावए न तयं । सुन्नो निरिक्खमाणो, कोणविकोणे इमो भणिओ ॥ ७९ ।। अकाए विशेषवृत्तौ
किं निरिक्खसि, किं पडियं किंपि जंपसु पयासं । सयमेव सव्वओ जोइऊण जेणं तमप्पेमि ॥ ५८० ॥ एसो पभणए पत्थर
खंडं विक्कयकए धरियमासि । कवडेण कोणसोहण-पुव्वं सा आह नस्थित्ति ॥ ८१ ॥ दासीओ पुच्छंतो, भणिओ सो कुट्टणीए जम्बूचरित्रे
हो होउ । मा मज्झ परीवारं, कलंकदाणेण दूसेसु ।। ८२ ॥ सव्वो वि पंचदिवसो, दासीओ जाव जीवियाउ पुणो । उवलकणका॥ १७२ ॥
रणे किं, तदेवमवजाणसि जणं मे ॥ ८३ ॥ इय सोऊण कुमारो, चिंतइ अइकुडिलकालभुयगीए । एयमकजं एयाए, एवम(ण)वि. क्खमाणीए ।। ८४ ॥ सुबहु धणं तोलिंति, किमियं लोहग्गला न भारतुला । दिनेण जा घणेणावि, धारणाए न ठाइ धुवं ।।८५|| किं किं न सुवन्नं वा अन्नं वा सब्वमेव दव्वाइ । दिन्नं हि मए एयाए, तहवि किर किंपि नो दिन्नं ।। ८६ ॥ अथवा-अइसयकुसीलयाओ, लोहमयाओ हवंति एयाओ । अहमेव अहो अबुहो, जं बुझतो न बुज्झामि ॥ ८७ ॥ उच्यते च-“ अपि | प्रदत्तसर्वस्वात् , कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ॥ ८८ ॥” “मनस्यन्यद्वचस्यन्यत् , क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां, ताः कथं सुखहेतवः ॥ ८९ ॥” “ कुष्टिनोऽपि स्मरसमान् , पश्यन्तीं धनकाङ्क्षया । तन्वती कृत्रिमस्नेहं, निस्नेहां गणिकां त्यजेत् ॥ ५९० ॥” ता जावऽज्जवि गरुयावमाणदंभोलिणा न भिंदेइ । ता नीहरि जुत्तं, नियपरिहंसं च साहेउं ।। ९१ ॥ इय स पउसे कस्सइ, अकहंतो दूरदेसमल्लीणो। तिलयंऽजणाइ जोयइ, कुट्टणि मय(इ)कुट्टणनिमित्तं ।। ९२ ॥ मागहियाए वासगसजाए जाव जामिणी वि गया । ता नायं तीए गओ, चोरियरयणो समाणधणों ।। ९३ ।। 18 रोयंतीए गग्गिरगिराए कहियं इमाण अक्काए । सा आह गहियसारो, विणोसहं जाओ वाहिव्व ।। ९४ ॥ हो रहम्मि मगइ, रयणाउ तओ सहस्सलक्खाई । रयलवमवि अलहंती, पच्छुत्तावेण पोकरइ ॥ ९५ ।। मागधिका प्राह-अंब! न पत्तो कंतो, फलिही रयणंपि नो विहिविहूणं । अइलोहनइपइट्ठा, न आरपाराय जायासि ॥ ९६ ।। वरसेणो संपत्तो, मसाणमेगं निसीहसमयंमि । भूयऽतिहीए उल्लवइ, लेउ कोई महामंसं ॥ ९७ ॥ गयणे वाणी जाया, दुग्गादेवीए देउले एत्थ । गिरिकडणि संठिए, वीर!
Recenexpecame
conomenaceace 2ZDC
वासगसजाए जसा आह गहियमापोकरइ ॥ ९५ ॥णा संपत्तो, मगरिकडणि र
यसजाए जाव जामिणी दिवसारी, विणसहं जाओ वाहिन्याह-अब न पत्तो कंती,
॥ १७२॥