________________
नागसेनावक्तव्यम्।
निःशेषाः, प्रयुक्तसदुपक्रिया ॥ ८॥ जन्तौ प्रेत्यपथं प्राप्ते, ऋन्दित्वा कंचन क्षणम् । श्मशानकाश्यपी यावत् , गत्वा याति पुनसपदेशमाला
य॒हम् ॥ ९॥ धर्मोऽयं क्रियते लोके, गौणवृत्त्या कदाचन । मुख्यवृत्त्या निजागारप्रयोजनपरायणैः ॥ ५१०॥ प्रेत्यमार्गे स एवैकः, विशेषवृत्तौ।
सध्रीचीनत्वमश्नुते । पार्श्ववर्ती सदाऽऽपि, पूरयत्यभिवाञ्छितम् ॥ ११ ॥ इति मित्रत्रयी कथा ॥ तन्न स्वकीयवपुषो न च वः जम्बूचरित्रे सुखाप्त्य, वत्तऽहमादिमसुहृद्वितयी सदृक्त्वात् । जोत्कारमित्रसदृशी तु सदा प्रमोदादाराधयामि जिनधर्मधुरां स्वधैर्यात् ॥ १२ ॥ ॥१६८॥
युक्त्या मृगाक्षि ! कलिराज्यकथापि सैषा, भोगस्पृहां प्रतिरुणद्धि मम प्रयत्नात् । नृणामसंयमपुरे परिसृत्वराणां, यद्योगराजगतिरेव भवेदवश्यम् ॥ १३ ॥ अथ प्रभवः सबहुमानमाह
“धन्यास्त एव तरलायतलोचनानां, कन्दर्पदर्पघनपीनपयोधराणाम् ।
क्षामोदरस्फुरितनाभिवलीत्रयाणां, दृष्ट्वाऽऽकृति विकृतिमेति मनो न येषाम् ॥१४॥" कान्ताकटाक्षविशिखा न खनन्ति यस्य, चित्तं न निर्दहति कामकृतोऽनुरागः।
कर्षन्ति भूरिविषयाश्च न भोरु(लोभ)पाशा, लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १५ ॥ पुव्वभवभारियाहिं, कहियाई कहाणयाई एयाई । चत्तारि चउहिं इन्हि, इयरा एग चिय कहिंति ॥ १६ ।। पभणेइ नागसेणा, जंबूसामि सदुत्तिजुत्तीहिं । कणगसिरी कमलवई जयस्सिरीहिं पुरकरिया ॥१७॥ पियपच्छे पाडिज्जइ, वुत्तं जुत्तपि कणगसेणाए । NI किं तुमए नियनीसंकवंकउत्तीहिं जुत्तीहिं ॥ १८ ॥ अणुसरसु धम्ममग्गं, सम्म सम्माणमायरेसु जिणे । गिहवासे वि ठिओ तं,
दव्वं विलसेसु वियरेसु ॥ १९॥ अइदुहियदुत्थियाण, दिता पालिंति केवि गिहवासं । जे सूरा इयरा पुण, किविणा पासंडिणो NI हुंति ॥ ५२० ।। भणियं च-" गृहाश्रमसमो धर्मों, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः
॥ २१॥" दव्वजणे व्व सव्वायरे ण धम्मजणे वि पाणेस!। न सुहाय होइ अग्गिलग्गो लोहो लोहग्गलाइव्व ॥२२॥
Compacecrearcom
DoorcemezepepeDevela
॥१६८॥