SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उपदेशामलाविशेषवृत्तौ जम्बूचरित्रे जम्बूस्वाम्यवादीत्-'शृणु सुन्दरि ! कनकसेने ! भवतीभिः पर्वमैत्र्यभाम्भिरलम् । जोत्कारमित्रमात्रकसौहृदो येन वर्तेऽहं ! ।। ८८ ॥ क्षितितिलकपुरे जितशत्रुभूपतिस्तस्य सोमदत्तोऽभूत् । कुशलः स्वकाधिकारे सुधीः सुधीरश्च सचिववरः ॥ ८९ ॥ र मित्रत्रितयीमित्रत्रितयी तेनार्जि, तत्र सहपानभोजनः प्रथमः। अपरः पर्वणि दृष्टापृष्टो जोत्कार्यमाणोऽन्यः ॥५९० ॥ प्रथमस्य सदा कथा। भक्तिं करोति पर्वसु पुनर्द्वितीयस्य । तार्तीयीकस्य कदापि मार्गदृष्टस्य नतिमात्रम् ॥ ९१ ॥ प्राणान्तिके कदाचित्प्राप्ते व्यसने ततोऽपि भूभर्तुः। प्रथमसुहृदः स मन्दिरमन्वसरञ्चकितचकितमना ।। ९२ ॥ विनिवेदितवृत्तान्तो, नितान्तभीतेन तेन सोऽभिदधे । तरसा निस्सर गेहात्, कुलक्षयो मेऽन्यथा भविता ।। ९३ ॥ अधिगततत्त्वस्तस्मात्तरसा निरगात् प्रागृहोदरात्सचिवः । निजस द्वारं याव-| दनुययौ स तमतिकृतघ्नः ॥ ९४ ॥ प्राप्तोऽथ पर्वमित्रस्य, सद्म सप्रश्रयं परमकार्षीत् । कार्यमवधार्य वक्ति स्म, यत्र यातासि तब्रूहि ॥ ९५ ॥ अविचिन्तामात्यो, भृशमेषोऽप्याकुलः स्थितेऽत्र मयि । निर्यामि ततस्तं सोऽप्यन्वपतच्चत्वरं यावत् ॥ ९६ ॥ तत्रामात्यो दध्यो, धिग्धिग्मित्रत्वमेतयोरुभयोः। खादाऽऽचामायामेव, मित्रतां यद्गतावेतौ ।। ९७ ॥ "मित्राणि व्यसनाप्तौ दारिद्रयोपद्रवागतौ दाराः । सुधिया परीक्षणीया, भृत्याः कृतार्थविनियोगे ॥ ९८ ॥” गच्छाम्यूर्ध्वमुखस्तद्यद्वा जोत्कारमित्रमपि वच्मि । मा नाम कदापि भवेदस्मादपि कार्यपर्याप्तिः ॥ ९९ ॥ चरणेषु नखाः शीर्षे, केसरिणा केसराणि धार्यन्ते । करिकुम्भदलनकेलावस्य नखा एव सध्यञ्चः ॥ ५०० ॥ इति सुचिरं सञ्चित्य, प्राप्तो जोत्कारमित्रवेश्मान्तः । तेन सदतिथिप्रतिपत्तिगौरवेणादराद्ददृशे ॥१॥ सविदिततत्त्वोऽवादीन्मा भैषीनिर्भयो निषीद त्वम् । स्वीकर्तुमलंकीणविक्रमः कोऽप्यतो न त्वाम् ॥ २॥ विषयमिमं तित्यक्षुर्यियासुरङ्गान् प्रजल्पितो तेन । उत्पीडिततूणीरः स पुरोऽभूत्तस्य निस्सरतः ॥ ३ ॥ निर्भयपुरों परापत् , गृहीन् गृहीत्वा नवग्रहमवात्सीत् । सम्पाद्यमाननिःशेषवस्तुरमुनान्तिकस्थेन ॥४॥ अत्रार्थोपनयः सोऽयं, यथा मित्रत्रयी तथा । क्रमेण काय-ज्ञातेय-धर्मास्तद्गुणयोगिनः ॥५॥ खजूरखीरखण्डाद्यैः, कस्तूरीकुङ्कुमादिभिः । माणिक्यभूषणैर्नित्यं, कायोऽयमुपचर्यते ॥ ६॥ प्रेताधिराजवैधुर्ये, सम्प्राप्ते जीवमन्त्रिणः । दूरेऽस्तूपक्रिया कापि, पदमप्यनुयाति नो ॥ ७ ॥ पुत्रमित्रकलत्राणि, मातापितृसहोदराः । स्वाः शेषा अपि RCECRECORRECReeDececreadee
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy