________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥ १६२॥
अज्ज पुरदुवारे मज्झ केणइ गहिओ पाणहियाओ पाणहियाओ गलगट्टिया तलगट्टिया । चोरिओ चोरिओ। गसियं साइल्लाणं
योगराजेन पल्लाणंति । भणियमणेण-महात्मन् ! निगृह्य दुर्वृत्तांस्तान् प्रयोजनं साधयिष्याम्यवश्यमेतत् । किन्तु रिक्तहस्तानां रिक्तैव प्रयोजनसिद्धिः ।
विसंवादि योग०-अहो नगरारक्ष ! सत्यमस्त्येतदस्ति । किं पुनर्न साम्प्रतं किमपि मे पार्श्ववर्ति, सिद्धप्रयोजनः प्रयोजनौचित्येन पूजां करिष्ये ।
राज्यस्थिति सर्वलूडिः कथय तावत् कौतस्कुतीयं तेन वाद्भुत(वस्तु)भूतभक्तिवासो वेषविशेषलक्ष्मीः। योगराजेनैकान्ते क्वाप्यन्यवासांसि प्रेक्षणम् । निवस्य समर्पितानि संवर्त्य तस्मै प्रोक्तं तेन-अपराहे सिद्धप्रयोजनं त्वं करिष्यामीति ।
योग०–आस्तदेतदस्यापहारस्यापि कलान्तरप्रदानं यदनेन मच्चित्रवस्त्रस्वीकरणं । भवतु किं क्रियते । आशापिशाचिकैवं वश्चति । IN अपराह्वेऽपि प्राप्ते परेधुरागन्तव्यम् । पुनः परेाः पुनः परेारित्याचक्षाणोऽयं गणरात्रमेवातिकामयति न पुनः किंचित्कर्तुकामः, केवलं प्रियालापमधुरकेण मां मिमारयिषति । गच्छामि श्रीकरणमिति गत्वा अन्यायमित्यस्य पूरस्तादशेषं यथावद्वयजिज्ञपत् । सचिव ऊचिवान्-कर्तास्मि ते महतीं साराम् । प्रातःकरणवेलायां सर्वमत्रैव समर्पयिष्यामीति स प्रत्याशान्तःकरणः करणोदराद्वारप्राप्तः प्रोक्तोऽमात्यप्रधानपुरुषेण प्रातरमात्याय दातुं दीनारशतं सहैवानीय ममेकान्तेऽर्पणीयं येन प्रयोजनसिद्धिर्भवति ।
योग-करिष्याम्यौचित्यं सचिवाय प्रयोजनसिद्धौ पदान्तरे मिलितौ पारिग्रहिकपुरुषो। ताभ्यामपि तदेवादिश्यते ततस्तौ प्रतीहारकटुकादीनपि द्वात्रिंशत्षोडशादीनपि याचमानांस्तेनैवोत्तरेण प्रेरयन् प्राप्तो दारभूमिकाम् । वणिग्लोकपेटकं शृङ्खलायन्त्रितमालोक्य प्राहरिकमप्राक्षीदपराधमेषाम् । हस्तेन तेन निर्दिशता दिश्यते स्म । रायगोउलाओ अपुच्छियाऽऽणीय गोमयईंधणेण एयस्स गेहे रद्धं खद्धं च । तिचउरपाडिवेसियाणेयाण गेहेस वीसमिओ तस्स धूमो। एयस्स कुक्कुरीए रायकुंजरस्स सम्मुहं भुकरियं । एयस्स गिहदुवारे गच्छंतस्स राइणो अगाहा अंगबाहा जायत्ति रायाऽवराहिणो सव्वस्सावहारेण दंडेयव्वा एएत्ति ।
योग०-अहो अन्यायनिष्ठा । अहो अयुक्तिप्रतिष्ठा । कालरात्रिरुपस्थितेदानीं धनिनां धर्मिणां साधूनां वा, दीनारशतममात्यो
॥१६