________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे
योगराजेन विसंवादि राज्यस्थिति प्रेक्षणम् ।
॥१६॥
Decemezonelodeeroen
योग०-(स्वगतं-) कथमतृणहिंसकः कोपि महातपस्वी स भविष्यति, भविष्यति च मच्चिन्तितोऽर्थप्रथासामर्थ्यमस्येत्युत्थाय गृहे गत्वा भुक्त्वा च जगाम तत्पार्श्व । नासिकाग्रलग्नलोचनमक्षमालाव्याकुलाप्रपाणिं सावगिलिगुरुमभिवाद्यावादीत् । भगवन्नस्ति मे दीनारसहस्रमेतत् । क्वापि स्थाने कारयध्वम् । सोमेश्वरयात्राप्रत्यावृत्तः प्रत्यादास्ये । भणितमनेन-न वयं द्रव्यमग्रपाणिनापि स्मृशामस्तद्यद्यवश्यकायोंऽयमर्थस्तदा मठिकान्तः क्वापि कोणे स्वहस्तेन मुञ्चस्व स्वहस्तेन च गृह्णीथाः, इत्ययं तथा कृत्वा नत्वा च निष्कान्तः । तिचउरमासेहिं तित्थजत्तं काऊण दिसोदिसं गएसु सव्वेसु पत्तिसु, कलहपिंगेणेगेण छत्तधरेणाणुगमिजमाणो पत्तो सो रत्तीए अणायारपट्टणदुवारदेसे । घोडयं झाडजडाए बंधिऊण कलहपिंग पहरए मोत्तण जामदुगं जग्गिऊण पसुत्तो। तइज्जजामंते | जग्गिऊण वाहरिओ पाहरिको। जागर्षि रे कलहपिंग! त्रिचतुरवेलायामजल्पीत् । जग्गेमि जग्गेमि किं तु चिन्तं चिन्तेमिचोरेहिं चोरिए चोरिए ए(प)यम्मि पल्लाणं तए वा मए वा पुढेण वहियव्वं । योग०-मूर्खशेखर ! मल्हणिकायां गतायां किं घण्टकेन कार्यम् ।
प्राहरिकः-तुरीयप्रहरेऽप्यसौ तथा वादितः प्रोक्तवान्-चिंतं चिंतेमि-मह देहगामे प्राहज कोडुबिओ उंघकंताए वल्लहो वसइ। | तस्स जाया निद्रा नाम नंदणी । दु(ढ)णुक्कएण परिणीया । तीए जाया ठिप्पा नाम बेट्टिया। तव्वरचिंताए वाउलोम्हि ।
योग-धिम्मूर्ख | ठिप्पायाश्चंदको वरः सुलभ एव, किमत्र चिन्तया । एवं च जाए पभाए पत्ता ते दोवि हिंडियपुरिसेहि उद्दालिओ वाहणतुरंगो सुकमदाऊण किणिओ तए एसोत्ति । कयमत्थयपल्लाणो कलहपिंगेण धारिज्जमाणछत्तो जोगराओ जाव पुरंतो पविसेइ, ताव बोल्लाविओ लइलइ तंडाहिवइणा मत्थए पल्लाणं पल्लाणोवरि छत्तंति, को एस विसरिसो संजोगो। ता देह मे ठाणं अहवा पल्लाणंति । न तस्स तत्थ कोइ ठाणंति अप्पियं पल्लाणं, जइ तं तुरंग पावीहामो पल्लाणंपि पाविस्सामोत्ति । तओ अज्जु रत्तीए तुरंगो पल्लाणं च लूडियंति, रावाहत्थो पत्तो स सव्वलूडितलारपुरओ। विन्नत्तो वुत्तंतो तस्स सव्वो। जहा
Deezpcopezooopependence
॥ १६१॥