________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥१६॥
Doceaeeeeeeeeeeee
| योग–यदि बकध्यानद्रव्यगाद्धर्षे तदा किमस्य भस्मजटाकू(जू)टाभ्याम् । का पुनर्वेश्या गणग्रामणीगणिका ? ।
योगराज्ञा पुरुषः-मयरदाढाए दुहिया बहुमाया ।
विसंवादि अंखिहिं एगि निरिक्खइ एगहं देह मणु, अनि इन्भ बोलावइ अन्नहं देइ खणु ।
राज्यस्थिति सिरि सिकिरिउ लग्गहि केवि दुवारि तसु, रूलहिं अलत्तउ जेव मुक किवि लेवि रसु ॥६६॥
प्रेक्षणम् । योग०-अहो एतस्य वैशिके प्रागल्भी। अमूदृशि सर्वसमवाये कीदृशी राज्यव्यवस्था । पुरुषः-कह न कहिस्सं ।
एत्थु पट्टणि लोगु लुटुंतु चाहट्टइ हट्टि पुण जेण तेण जं, तंजि लिजइ घरि बीहइ बंदियह धीर कावि कासु वि 'न किज्जइ ।
नियचकहं परचकहं तणउ न भउ फिट्टेइ, आयउ देवह पइजणु कहिहि केव छुट्टेइ ।। ६७ ।। अविय-जो जेण भिडिओ सो तेण पिट्टिओ, जो जेण दिदुओ सो तेण मुटुओ । जो जेण पाविओ सो तेण "चाविओ, जो जेण वासिओ सो तेण नासिओ ॥६८॥
किंच-कोइ विक्कयकजि जइ एइ, इह लेविणु किंपि किर तासु तिज्जु निवदाणि दिज्जइ, तं डाहिवुडं गहणि जं सुहाइ ते IN लेइ निच्छइ । सेढि बलाहिउ मंतिभडु बंभणु सेसहं धाइ, खेमिकुसलि सो जइ कहवि वाह बिइजउ जाइ ॥ ४६९ ॥
योग०–अहो राज्यस्थितिसौख्यं तन्मध्ये प्रविश्य प्रेक्षामहे तावत् । इत्युत्थाय पुरुषं विसृज्य प्राप्तः श्रेष्टिहट्टे, लयुवुडि श्रेष्टी |) दृष्ट्वा-कहं जगए व पिया जोगराओ इति उट्ठेऊण जोहारेइ । आलिंगिऊण य उववेसेइ उच्चासणे । कणभत्तएसु पत्तीणमविजमाणेसु पत्तो डलकावण चेल्लउ उल्लवेइ । मज्झ एत्तो जंतयस्स तुम्ह पडलग्गाओ लग्गं जडाजूडे तणखंडमेगमासि । तं सावगिलिगुरुहिं गहेऊण पेसिओ हं अप्पणाय । जओ तिणकणोवि अकप्पणिज्जो णे अदिन्नो । करे करेह एयंति अप्पिऊण गओ सो नियट्ठाणे ।
INI॥१६॥ १ लिप्पइ । २ तवि । ३ कलि B. DI ४ दामिओ DI
Deceaeroneerozaecaeezocoercrorez0