________________
उपदेशामलाविशेषवृत्तौ जम्बूचरित्रे
aorane
Deezeipezoiceozaeezareernet
पुरुष०-नहु रक्खेइ देसु पुरु पट्टणु, कर करेइ नवनवा अभिक्खणु । मंडइ कूडुपजाहं जउप्परि, कोसु तहावि होइ रित्त उपरि ॥५५॥ |) कुसलि खेमि संजाइ विहाणइ, अज्जु जाउ नायरजणु जाणइ । दिवसु जाइ वरिसेण समाणउ, सो करेइ इयराणि वराणउ ॥५६।।
योगराज्ञा योग-साध्वी राजलीला । काकोऽपि पार्थिवो राजहंसपरिवारः श्लाध्यते तत्कथय कः पुनरमात्यः ।
विसंवादिपुरु०-अन्नाओ अमञ्चो । जस्स पुरे पत्ताणं, रावा हत्थाण होइ परिताणं । उप्पिट्टणय पहारो, जारिसउ मालपडियाणं ॥५७ ॥
राज्यस्थितियोग०-उचितमुचितेन योजयति विधिः । अविचारस्य खल्वन्याय एव संगच्छते । युक्तं चोद्यते-जूयारियस्य धूया, परिणीया
प्रेक्षणम् । गंठिछोडपुत्तेण । जुडियं वेवाहित्तं, मिलियं रयणस्स उ रयणं ॥ ५८ ॥ योग०-कः प्रतीहारः ? । पुरु०-पिसुणपयारो पडिहारो।। पडिओ सुकालह पासि, एत्थु अत्थि मनभंतिकरि । जो पडिहारह पासि, धणकणलुद्धउ जाइ जणु ॥५९॥ योग०-कः पुनर्नगरारक्षः । पुरुषः-सव्वलूडि'नामो। चोरचरडबंदियहं न भुकइ, भासिउ भागु लेइ नहु संकइ । रक्खवालु खयकालु सुरज्जह, सव्वलूडि भुल्लइ न सकज्जह ।। ४६० ॥ योग०-अहो माणिक्यानामेकावली । श्रेष्टी कतमः १ । पुरुषः-लइबुडित्ति सेट्ठी। विहिमाणिहिं ववहरइ निच्चुसेई तुलकरिसिहिं । घयमहुगुग्गुलगुलीगुलिहिं, इयरेहिं विमिस्सिहिं ॥६॥ पंचवीस बोल्लेइ बोल्लि पावियइ न एकहिं । तहवि धम्मतुल्ल एत्थु नयरि मन्नियइ सुलोक्केहिं ॥ ६२॥ परं पुत्तेण 'गुणम्गलेण, मूलनासेण लहुणावि । विभिन्नी भूएण संपइ, पच्छे पाडिउव्व सो जाओ ॥६३॥ जओ-उग्घाडइ फुक्काए तालय मच्छीणमजणं हरइ । खणइ कुहणीहिं खत्तं, गंठिं छोडेइ पाएहिं ॥ ६४ ॥ योग०-अहो एकैकमेकार्गलम् । अस्ति मुनिरत्र कश्चिद्विपश्चित् । पुरुषः-अस्थि डलकावणसीसमित्तपरिवारो महातवस्सी सावगिली । छारभरूकुंडियंगो वियडजडाजूडमंडियसिरम्गो । बगझाणं झायंतो, गसिउमणो सव्वपुरदव्वं ॥ ६५ ॥
NI॥ १५९॥ लु। D२ चु B. DI ३ ना DI ४ गुणलागेण ।। ५ सू। ६इ। छार BI
commercedeoecoerce