________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥ १५८ ॥
| इर्ष्यालुस्थविरयोः कथा।
अजनि यदपमृत्योर्निष्फला स्थैर्यभाजोर्विजयसुजयबन्ध्वोज॑नदीक्षाऽभिकाङ्क्षा ॥ ४४ ॥
अह भणइ कणयसेणा, तुमं समो होसि सामि ! थेरीए। इय विसयगामलाभे वि, जो न संतोसमुव्वहसि ॥ ४५ ॥ एगम्मि सन्निवेसे, वसंति दो सेझियाउ थेरीउ। ताणेगा आराहेइ, खित्तरक्खाकरं जक्खं ॥४६ ॥ अणुदिणं मंदिरं संमज्जिऊण लिंपेइ सथिए देइ । भत्तीए धुवमुग्गाहिऊण पूएइ जहसत्ति ॥४७॥ भणइ सुरो स पसन्नो, वरसु वरं साऽऽह देसु दीणारं । पइदिवसमेत्तिएणं, पुजंति मणोरहा मज्झ ॥ ४८ ॥ लद्धेण तेण सारखाण-पाणनेवच्छलच्छिसच्छाया। कुणइ अतिहीण पूयं सम्माणइ सयणसहियाउ ॥४९॥ अह मच्छरछारच्छुरियमाणसा पुच्छए परा थेरी। हे थेरि ! कहसु सव्वं, तुह कत्तो एत्तिया रिद्धी ॥ ४५० ॥ भणियं ए(चे)ईए अहं, कह न कहिस्सं नियाए भइणीए । संकरियाए पुव्वं, जह कहियं जोगराएणं ॥ ५१ ।। तओ भणियं तीए कहेहि, ताव कहाणयं एयं । पच्छा पुच्छिय कहिज्जासु, तओ सा कहिउमारद्धा ।। ५२ ॥ ___जोगरायनामाओ ठक्कुरो एगो कइवयपत्तिपरिवारिओ पत्तो पट्टणमेकं, परिसराऽऽरामवसुंधराए साहारतरुच्छायाए उवविट्ठो विसमि। पुरमज्झाओ निग्गओ तत्थागओ एगो पुरिसो। उववेसिऊण तंबोलदाणपुव्वं पुट्ठो य ठक्कुरेण । किनामधेयमेयं नयरं ? ।
पुरुषः-कलिमहाराएणमप्पणो पाणवल्लहस्स पसायदाणेण दिज्जमाणमणायारं नामेयं पट्टणं । योग०-कीदृशोऽत्राऽऽचारप्रचारः ?। | पुरुषः-अणायारे केरिसो आयारो होइ । तव सुणेहि
जूयारपारदारिय-विडगंठिच्छोडखत्तहडपाया। पाएण एया निवसइ, एत्थ पुरे तुंगधवलहरे ।। ५३ ॥ योग०-अहो आचारचातुरीचतुरखप्रजारामणीयकं नगरं धवलगृहाणाम् । कः पुनरत्र कलिमहाराजस्य प्रसादपात्रं पार्थिवः ? । पुरुषः-अविचारो नाम । योग०-युज्यते अनाचारस्याविचाराधिपत्यम् । अयोमुद्रिकायां हि काचमणिरेव योग्यो भवति ॥ ५४॥ के पुनस्तस्य गुणाः ।
CUROPERecenCRecen
॥१५८॥